पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादेश: खण्ड: १२] छान्दोग्योपनिषत् १ त्वाद्विपरौत्प्रहापौहार्थं प्रजापतेरायासो वृथा स्यात् । तेन नेदं व्याख्यानमर्थानुसारीत्यर्थः। इतथ्य नाऽऽये पर्याये छाया सोपदेशोऽस्तीत्याह - किंचति । प्रजापतिनोपदिष्श्वस्यापिं च्छायात्मनॊ ग्रहणं न मृष्यतीन्याशङ्कय त्वन्तरं स्पष्टयति — यदीति । तेन च्छायात्म- अहणापनयकारणावचनेनेति यावत् | तेव प्रजापतिनेत्येकस्तच्छच्दा योज्यः । इतथ्व प्रथमे पर्यांये द्धष्टुरेबोपदेशो न च्छायापुरुषस्येत्याह – किंचान्यदेति । एतच्छन्देन संनिहिता- चलस्बिना छायमानमनुकृष्य स्प्रे द्रष्टुरुपदेश: (शे) प्रजापतेर्भुषाचादित्वं प्रसज्येत तथा च अथमेऽपि पर्योये हृढैवोपदिष्ट इत्यर्थः । ४९७ स्वप्मे न द्रष्टोपदिष्ट इति चेन | अपि रोदितीवाप्रियचेत्तेवेत्युपदेशात् । न च द्रष्टुरन्यः कश्चित्स्चमे महीयमानञ्चरति । अत्रायं पुरुषः स्वयंज्योतिरिति न्यायतः श्रुत्यन्तरे सिद्धत्वात् । यद्यपि स्वप्ने सधीर्भवति तथाऽपि न धीः स्वमभोगोष प्रतिकरण भजले । कि तर्हि पटचित्रवज्जाग्रद्धासनाश्रया दृश्यैव धीर्भवतीति न द्रष्टः स्वयंज्योतिष् स्यात् । किंचा न्यत् । जाग्रत्स्वम योर्भू- लानि चाऽऽत्मानं च जानातीमानि भूतान्ययमहमस्मीति । प्राप्तौ सत्यां प्रतिषेधो ‘युक्तः स्यान्नाह खस्त्रयमित्यादि । तथा चेतनस्यैवाविद्यानिमित्तयोः सशरीरत्वे साते प्रियामिययोरपहतिर्नास्तीत्युक्त्वा तस्यैवाशरीरस्य सतो विद्यायां सत्यां सशरीरत्वे प्राप्तयोः ऋतिषेधो युक्तोऽशरीरं वाच सन्तं न मियामिये स्पृशत इति । एकज्ञ्याऽऽत्मा स्वप्रबुद्धान्तयोर्महामत्स्यवदरुङ्ग : संचरतीति श्रुत्यन्तरे सिद्धम् । । . स्वप्नावस्थाविशिष्टस्य स्थानान्तरे चाध्यस्वान्न तत्र द्रष्टुरुपदेशोऽस्तीति शङ्कते-- स्वय इति । अनुभवानुसारेणोत्तरमाह - नेत्यादिना । किंच प्रकाश कारणानामुपरमे यः प्रकाशः स नैसर्गिक इति न्यायेन प्रतीचः स्वयंज्योतिष् बृहदारण्यके स्वावस्थामाश्रित्योकं सतश्व तय द्रष्टुरुपदेशः सिध्यतीत्याहन चेति । सूर्यादीनामुपरमे यः प्रकाशो दृश्यमानः स नैसर्गिक इत्ययुक्तं स्वप्मेऽप्यन्तःकरणस्य सत्त्वादित्याशङ्कषाऽऽह – यद्यपीति । करण- त्वासावे हेतुं पृच्छति-- किं तहीति । नीलपीत दिजाग्र सनाभिर्विवर्तमाना साक्षिणो चेद्यतामपद्यते । तथाच पढचित्रवद्विचित्रघासनामयचेतसः साक्षिगम्मत्वान स्मोपलब्धौ बकरणं भवतीति लद्रष्टुः स्वयंज्योति न्यायसिद्धमित्याह -- पढेति । प्रासङ्गिक हि हृष्टैचोपदिष्टः स्वप्न/अस्थायामित्यत्र हेत्वन्तरमाह --किंचति । तथाच जाादबस्थायामिव स्वरोऽपि द्रष्टैवोपदिष्ट इति शेषः । इतव द्रष्टुरेवोपदेशः स्वमदशायामित्याह - प्राताविति । १ ग.ट. 'भाषाय र रू. ख... पटे चि ६२