पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृतटीकासंवलितशांकरभाष्यसमेता- [ ८ अष्टमाध्याये - न केवलमुक्तसौषुप्तो निषेधो निषेध्यमाप्तिसापेक्षत्वाइवस्थाद्वये द्रष्टुरुपदेशमाकाङ्क्षति किंतु तुरीयगतो निषेधोऽपि निषेध्यमाकाङ्क्षन्नवस्थाद्वये द्रष्टुरुप देशमाकाङ्क्षतीत्याह- तथेति । निषेधस्य प्राप्तिसापेक्षत्वात्प्रकृतस्यैव द्रष्टुरविद्या निदाने सशरीरले तन्निमित्तयोः स्थानद्वयग- तयोर्न प्रियाप्रिययोरपहतिरस्तीति न ह वै सशरीरस्येत्यादिनोक्तं सशरीरत्वे प्राप्तयोः प्रियाप्रिययोस्तस्यैबावस्थात्रयातीतस्य सत्यां विद्यायामशरीरमित्यादिना प्रतिषेधो युक्त इति योजना | स्वप्ने द्रष्टुरूपदेशे हेवन्तरमाह – एकश्चेति । यच्चोक्तं संप्रसादः शरीरात्समुत्थाय यस्मिन्ख्यादिमी रममाणो भवति सोऽन्यः संप्रसादादधिकरणनिर्दिष्ट उत्तमः पुरुष इति । तद्प्यसत् | चतुर्थेऽपि पर्याय एतं त्वेव त इति वचनात् । यदि ततोऽन्योऽभिप्रेतः स्यात्पूर्ववदेतं त्वेव त इति न ब्रूयान्मृषा प्रजापतिः । किंचान्यत्तेजोवन्नादीनां स्रष्टुः सतः स्ववि- कारदेहशुङ्गे प्रवेशं दर्शयित्वा प्रविष्टाय पुनस्तत्त्वमसीत्युपदेशो मृषा प्रसज्येत । तस्मिस्त्वं स्र्यादिमी रन्ता भविष्यसीति युक्त उपदेशोऽभविष्यद्यदि संप्रसादा- दन्य उत्तमः पुरुषो भवेत् । तथा भून्यहमेवेत्य/दिश्याऽऽत्मैवेदं सर्वमिति नोप- समहरिष्यद्यदि भूमा जीवादन्योऽभविष्यत् | “ नान्योऽतोऽस्ति द्रष्टा " इत्या- दिश्रुत्यन्तराच्च | सर्वश्रुतिषु च परस्मिन्नात्मशब्दप्रयोगो नाभविष्यत्प्रत्यगात्मा चेत्सर्वजन्तूनां पर आत्मा न भवेत्तस्मादेक एवाऽऽत्मा प्रकरणी सिद्धः । 66 चतुर्थपर्यायस्य सौषुप्तादर्थान्तरविषयत्वमुक्तमनुभाष्य दूषयति - यच्चोक्तमित्यादिना । तदेव व्यतिरेकद्वारा स्फोरयति — यदीति । अधिकरणाधेयभावेन भेदः सत्यो नारतीत्यत्र हेत्वन्तरमाह—किंचान्यदिति | जीवपरयोदस्य षष्ठरोधवत्सप्तमप्रपाठक विरो- धोऽपि स्यादित्याह —तथेति । बृहदारण्यकश्रुत्यालोचनायामपि जीवेश्वरभेदो न संभवती- त्याह- -नीन्य इति । इतश्च जीवपरयोमैदो नास्तीत्साह – सर्वश्रुतिविति । श्रौतमर्थ- मुपसंहरति – तस्मादिति । हि न चाऽऽत्मनः संसारित्वम् | अविद्याव्यस्तत्वादात्मानी संसारस्य । न रज्जुशुक्तिकागगनादिषु सर्वरजतमलादीनि मिथ्याज्ञानाध्यस्तानि व्या- तेषां भवन्तीति । एतेन सशरीरस्य प्रियाशिययोरपतिस्ताँति ख्यातम् । यच्च स्थितमप्रियवेत्तेवेति नामियवेत्तैवेति सिद्धम् । एवं च सति सर्वपर्यायेष्वेतदमृतमभयमेतहह्मेति प्रजापतेर्वचनम् । यदि वा १ व. च. ठं. ड. ढ. स्मिंश्वरूण | ९ ख. ङ.. ञ. ढ ण, नान्यदनो । ३ ख ञ. उ. ढ़. प. द्रष्ट्रित्या' । ४ ख. अ. ड. ढ. 'रणसिं' । ६ ण. नान्यति । ७ व .व. द. प. स्तीकला ।