पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादश: खण्ड: १२ ] छान्दोग्योपनिषत् | ४९९ प्रजापतिच्छद्मरूपायाः श्रुतेर्वचनं सत्यमेव भवेत् । न च तत्कुतर्कबुद्धया मृपा कर्तु युक्तम् । ततो गुरुतरस्य प्रमाणान्तरस्यानु पत्तेः । ननु प्रत्यक्षं दुःखायप्रियये तृत्वमव्यभिचार्यनुभूयत इति चेन्न । जरादिरहितो जीर्णोऽहं जातोऽहमायुष्मान्गौर कृष्णो मृत इत्यादिप्रत्यक्षानुभववत्त- दुपपत्तेः । आत्मैक्ये परस्यैव संसारित्वं सर्वदेहेषु स्यादिति चनेसाह- ह - न चेति । आरोपि तसंस।रित्वं वस्तुतो नाऽऽत्मन्यस्तीत्येतद्दृष्टान्तेन स्पष्टयति-- न हीति । मिथ्या च तदज्ञानं चेति मिथ्याज्ञानं तेनाध्यस्तान्यविद्यमानान्येव विद्यमानबत्प्रतीतिमापादितानीति यावत् । न हवै सशरीरस्येयादि बढ़ता वास्तवत्वं शरीरसंबन्धस्य विवक्षित मिति शङ्कामुक्तन्याय!तिदेशेन निरस्यति - एतेनेति । आत्मनि संसारस्य प्रसतिति यावत् । याबदथ्यासभाबित्थं प्रियाप्रिययोरपहत्यभायो न बास्तब शरीरसंबन्धस्यैव प्रियाप्रियमुलस्य दुर्निंरूपत्वादित्यर्थः । स्वप्नद्रष्टा खल्वप्रियवेत्तेव भवति न त्वप्रियवेत्तैवेति यत्पूर्वत्र स्थितं तैसिद्धम् । लाभान्तरमाह — एवं चेति । प्रजापतेर्वचनं सत्यं भवेदिति संबन्धः । अपौ- रुपेय्यां श्रुतौ कुतः प्रजापतेर्वचनं सावकाशमित्याशङ्कयाह – यदि वेति । सुखादय: साश्रया गुणत्वाद्रूपादिवदित्यनुमानात्तदाश्रयः परिशेषादात्मा भविष्यतीति वैशेषिकादितर्क- विरोधादसत्यं श्रुतेर्त्रचनमित्याशङ्कय ऽऽह – न चेति । सुखादीनामुपाधिधर्मत्वेन सिद्ध- साध्यत्वान्नास्ति श्रौतवचसो बाधकमित्यर्थः । प्रत्यक्षमिति शङ्कते - नन्विति । तस्याऽऽ- भासत्वान्न बाधकत्वमिति परिहरति — नेत्यादिना । - सर्वमध्येतत्सत्यमिति चेदस्त्येवैतदेवं दुरवगमं येन देवराजोऽप्युदशरावादि- दर्शिताविनाशयक्तिरपि मुमो ह्वात्र विनाशमेवापीतो भवतीति । तथा विरोचनो महामाज्ञः प्राजापत्योऽपेि देहमात्रात्मदर्शनों बभूव । तथेन्द्रस्याऽऽत्मविनाशुभ- यसागर एव वैन|शिका न्यरुज्जन् । तथा सांख्या द्रष्टारं देहादिव्यतिरिक्तम- वगम्यापि त्यक्तागमप्रमाणत्वान्मृत्युविषय एवान्यत्वदर्शने तस्थुः | थाऽन्ये काणाद।दिदर्शनाः कपायरक्तमिव क्षारादिभिर्वस्त्रं नवनिमगुणैर्युक्तमात्मद्रव्यं विशोधयितुं प्रवृत्ताः। तथऽन्ये कर्मिणो बाह्यविषयापहृतचेतसो वेदप्रमाणा आप परमार्थसत्य मात्मैकत्वं किनाशमिवेन्द्रइन्मन्यमाना घटीयन्त्रवदारोहावरोहप्रकारैर- रिछ । २ उ "तमात्मानम | " । ६ क. ग. 2. ढ. 'पत' | १. ग. ट. कृशे । २ . ट तत्तु द्धि | छ. ४ ङ. ड. ढ. होये । ५ ङ च ठ ड ढ. '