पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्द गिरिकृ तटीका संवलितशांकरमाप्यसमैता-८ अष्टमाभ्याये- निशे बस्भ्रमति / किमन्ये क्षुद्रजन्तवो विवेकहीनाः स्वभावत एव बहिविषयापहृत - चैतसः | तस्मादिदं त्यक्त सर्वबाषणैरन्यशरणैः परमहंस परिव्राजकत्याश्र मिभिर्वेदान्तैविज्ञानपरैरेव वेदनीयं पूज्यतमैः प्राजापत्यं चेमं संप्रदायमनुसर- द्भिरुधनिबद्धं प्रकरणचतुष्टयेन तथाऽनुशासत्यापिल एब नान्य इति ॥ १ ॥ । दृष्ट्वन्तोऽपि संप्रतिपन्नो न भवतीति शङ्कते – सर्वामिति | जरादेः सत्यवचनं त्वदी- यमेवमरत्येकेत्यङ्ग करोति – अस्त्येवेति । अङ्गीकारे हेतुमाह - दुरगममिति अधिकारिणः प्रमितिजनको वेद इति न्यायत्तादृशाना मनधिकारिणां दुई नमात्मतस्त्रम् । अतोऽस्त्येव जरादिसत्यत्ववचनं न लावता वस्तुक्षतिरित्यर्थः । दुरवगमध्ये लिङ्गमाह — येनेति । अत्रेत्यात्मतत्त्वोक्तिः | तस्य दुर्ज्ञानले लिङ्गान्तरमाह — तथेति । वैनाशि- कम्भ्रान्तिस्प्यात्मनो दुर्ज्ञानत्वं गमयतीत्याह — तथेन्द्रस्येति । सांख्यकान्तिपि दुर्ज्ञानाचा मात्मनो ज्ञापयतीत्याह- तथा सांख्या इति । तार्किक भ्रान्तिरपि तस्य दुर्ग्रहत्वे गैमिके- व्याह — तथाऽन्य इति । बुद्धिसुखदुःखेच्छा द्वेषप्रयत्नधर्माधर्मभावना नवाऽऽत्मगुणाः मीमांसक भ्रान्तिस्तस्य दुर्ग्रहत्वे गॅमिकेत्याह — तथाऽन्य इति । या परीक्षकाप्णामपी- दृशी भ्रान्तिरात्मनो दुरबममत्वं गमयति तदा विचारविधुण लौकिकानां भ्रान्तिस्तत्र प्रमाष्पयितव्येत्याह – किमन्य इति । अन्ये बम्भ्रमतीति किं वक्तव्यमिति संवन्धः ॥ यदि लौकिकानां परीक्षकाणां चेदमात्मतत्त्वं दुर्ज्ञानं प्रतिज्ञायते केषां तहदें सुज्ञानमिया - शङ्कआऽऽह – तस्मादिति । एषणा स्विवाऽऽत्मल स्केऽपि तेषामौदासीन्यं वारयति अनन्यशरणैरिति । तेषां कुटी चॅरादिभावं व्यावति - परमहंसेति । कर्मनिष्ठाना- माश्रमानतीत्य नैष्कर्म प्राधान्येन वर्तमानचं दर्शयति — अत्याश्रमिभिरिति । अनन्य- कारणैरित्युक्तं व्यनक्ति–वेदान्तेति । पूज्यतमैरिति नित्यानुवादः । तेषामात्मवेदनोपाय प्रात नमुपदिशति – प्राजापत्यं चेति । स्थानत्रयं तुरीयं चेत्येतद्विषयं प्रकरणचतुष्टयम् ॥ यथोक्ताधिक।रिणामेवाऽऽत्मवेदनमित्यत्र लिङ्गान्तरमाह -- तथेति । अशरीरमित्या दिवा- क्यव्याख्यानोपसंहारार्थमितिपद्म् ॥ १ ॥ अशरीरो वायुरभ्रं विद्युत्स्नानुरशरीराण्येतानि तयथैतान्यूमुष्मादाकाशात्समुत्थाय परं ज्योतिरु- पसंपद्य स्वेन रूपेणाभिनिष्यन्ते ॥ २ ॥ १७. संसार | २ . . . पहत | ३ व. ठ. रन्त्या | ४ क. ग.ट. 'न्तज्ञा' । ५ ख. ञ. यावा | ६ . . छ. ञ. गमक मिल्या' । ७. ॠ. गया ८ ग. ञ. ट° चकार्दि