पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

आनन्दगिरिकृतीकासंवलितशांकरभाष्यसमेता-[ १ प्रथमाध्यायेएतमु एमशहमायगासि तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणाशत्वं भूमानमभि गायताबहवो वै मे भविष्यन्तीति ॥ ४ ॥ एतम एवाहमभ्यगासिषमित्यादि पूर्ववेदेव । अतो वागादीन्मुख्यं च पाणं भेदगुणविशिष्टमदगीथं पश्यन्भूमानं मनसाऽभिगायतात् । पूर्ववदावर्तयेत्यर्थः । बहवो वै मे मम पुत्रा भविष्यन्तीत्येवमभिप्रायः सन्नित्यर्थः । प्राणादित्यैकस्वोद्गीथदृष्टेरेकपुत्रत्वफलदोषेणापोदितत्वाद्रश्मिप्राणभेददृष्टेः कर्तव्यता चोद्यतेऽस्मिन्काण्डे बहुपुत्रफलत्वार्थम् ।। ४ ॥ पाणदृष्टयोक्तामुद्गीथोपास्ति निन्दित्वा विवक्षितामुपास्तिमुपन्यस्यति-एतमु एवेति । भूमानं बहुत्योपेतमिति यावत् । मध्यमपुरुषे तातङ्ङादेशस्य वैकल्पिकत्वेऽपि प्रथमपुरुषश. ङ्कया दुरन्वयं व्यावर्तयति-पूर्ववदिति । एकत्वदृष्टिनिन्दाद्वारा प्रधानोपासनं सफलमुप. संहरति-प्राणेत्यादिना ॥ ४ ॥ अथ खलु य उद्गीथः स प्रगवो यः प्रगवः स उद्गीथ इति होतषदनाद्वैवापि दुरुद्वगीतमनुसमाहरतीत्यनुसमाहरतीति ॥ ५॥ इति प्रथमाध्यायस्य पञ्चमः खण्डः ॥ ५॥ अथ खलु य उद्गीथ इत्यादिप्रणयाद्रीयकत्वदर्शनमुक्तं तस्यैतत्फलमुच्यतेहोतृपदनाद्धोता यत्रस्थः शंसति तत्स्थानं होतृादनं हौत्रात्कर्मणः सम्यक्प्रयु तादित्यर्थः । न हि देशमात्रात्फलमाहर्तुं शक्यम् । किं तबैवापि दुरुद्गीतं दुष्टमुद्गीतमुद्गानं कृतमगात्रा स्वकर्मणि क्षतं कृतमित्यर्थः । तदनुसमाहरत्यनुसंधत्त इत्यर्थः । चिकित्सयेव धातुपय समीकरणमिति ।। ५ ॥ इति प्रथमाध्यायस्य पञ्चमः खण्डः ॥ ५ ॥ पूर्वोत्तरयोर्ग्रन्थयोरसंगतिमाशङ्कय तात्पर्य प्रदर्शनार्वकमुत्तरग्रन्थमवतार्य व्याकरोति-- १ ख. प. इ. स. उ. ड. ढ. वत् । अ° १२ ख. ध. पोस्ति । 3 3. मिनदण्डे। ४. फलार्थ । ५. क. ग. झ. १. 'दीया । ६ क. पशमी । ७ ब. 'मित्यर्थः ॥ ५ ॥