पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ आनन्द गिरिकृतटीका संवलितशांकरभाष्यसमेता- [८ अष्टमाध्याये- ज्योतिरूपसंपय स्वेन रूपेणाभिनिष्पयते स उत्तम- पुरुषः स तत्र पति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैव ज्ञातिभिर्वा नोपजन स्मरन्निद शरीर५ स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छ- रोरे प्राणो युक्तः ॥ ३ ॥ यथाऽयं दृष्टान्तो वाय्वादीनामाकाशादिसाम्यगमनवदविद्यया संसारावस्था- याँ शरीरसाम्यमापन्नोऽहममुप्य पुत्रो जातो जीर्णो मरिष्य इत्येवंप्रकारं प्रजापति- नैव मघवान्यथोक्तेन क्रमेण नासि त्वं देहेन्द्रियादिधर्मा तत्त्वमसीति प्रतियो धितः सन्स एप संप्रसादो जीवोऽस्माच्छरीरादाकाशादिव वाय्वादयः समु त्थाय देहादिवैलक्षण्यमात्मनो रूपमवगम्य देहात्मभावनां हित्वेत्येतत् । स्वेन रूपेण सदात्मनैवामिनिष्पद्यत इति व्याख्यातं पुरस्तात् । दृष्टान्तमनृद्य दार्शन्तिकमाह - - यथेति । वाय्वादीनामित्यस्य पुरस्तात्तथेत्यध्याहर्त- व्यम् । तत्राऽऽदिशब्देन।भ्रविद्युःस्तनयित्नवो गृह्यन्ते । आकाशार्दीत्यादिपदमनादिकारण- संग्रहार्थम् । शरीरसाम्यमेव विशिनष्टि - - अहमिति । प्रतिबोधने दृष्टान्तमाह --प्रजा- पतिनेति । यथोक्तेन क्रमेण पर्यायचतुष्टयोपदिष्टप्रकारेणेति यावत् | मघवान्प्रतिबोधित इति संबन्धः । दान्तिके प्रतिबोधनप्रकारं दर्शयति -- नासीति । शरीराद्विदुषः समु त्थाने दृष्टान्तमाह--आकाशादिवेति । समुत्थानं विभजते - देहादीति | पुनरुक्ति परिहरति - - इति व्याख्यातमिति । -- स येन स्वेन रूपेण संप्रसादोऽमिनिष्पद्यते माक्प्रतिबोधात्तद्भ्रान्तिनिमि- • तात्सर्पो भवति यथा रज्जुः पश्चात्कृतप्रकाशा रज्ज्वात्मना स्वेन रूपेणा- भिनिष्पयते । एवं च स उत्तम पुरुष उत्तमबासौ पुरुषत्युत्तमपुरुषः स एवोत्पुरुषोऽक्षिस्वमपुरुष व्यक्तवव्यक्त सुषुप्तः समस्तः संप्रसन्नोऽ- शरीरश्च स्वेन रूपेणेति । एषामेष स्वेन रूपेणावस्थितः क्षराक्षरों व्याकृत ताव्याकृतावपेक्ष्योत्तमपुरुष: कृतनिर्वचनो ह्ययं गीतासु स संप्रसादः स्वेन १२ ५ १ क. 'त्तमः पूरु' | त. 'तपु' | व. ङ. ज्ञ. ञ. 'समः पु° | २ क. ग. ङ. ड. ढ. यां स श॰ । ३ ख. ञ. ण व प्रजा | ४ ख. ग. व. च. ञ. ट. ड. 'तिनैव । ५ क. ग. घ. ङ. च. ट, ठ, ड, ढ. । अत ए॰ । ६ क. 'मधूरु' "क. 'सौ पूरु। ८ क. 'मरु | ९ ट रुष उत्तमः पुरुषाहो । १० क. “मपूरु । ११ क. ञ. ढ. 'काव्य' | १२ क. ग. ट. 'मेव स्वे' । १३ ट. व्याव्यक्तव्य | १४ क. उ. "मपूरु° ।