पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्ड: १२ ] छान्दोग्योपनिषत् | रूपेण तत्र स्वात्मनि स्वस्थतां सर्वात्मभूतः पयति कचिदिन्द्राधात्मना जक्षद्धसन्मक्षयन्वा संकल्पादेव रममाणश्च मनसैव नोपजन वाऽऽत्मसामप्येन जायत इत्युपजनमिदं शरीरं तन्त्र स्मरन् । तत्स्मरणे हि दुःखमेव स्यात् । समुत्थित ब्रह्मलौकिकैर्वा स्त्रीपुंसयोरन्योन्योपगमेन भक्ष्यानुच्चावचानीप्सिताःक्कंचिन्मनोर्मात्रैः क्रीडन्ख्यादिमी जायत इत्युपजनमात्मभावेन दुःखात्मकत्वात्तस्य । उत्तरवाक्यस्थं सशब्दं व्याचष्टे -- स येनेति । स उत्तमपुरुष इति संबन्धः । संप्र- सादस्य स्वेन रूपेणाभिनिष्पत्ति दृष्टान्तेन स्पष्टयति — प्रागित्यादिना । उक्तदृष्टान्तानु- सारेणाविद्यादशायां शरीरात्मत्वमापन्नो जीवो विद्या प्रकाशितब्रह्मसतत्त्रः स्वेन रूपेणाभि- निष्पन्नो भवतीति दान्तिक माह — एवं चेति । पुरुषस्योत्तभविशेषणं पुरुषान्तरव्यव- च्छेदार्थमित्यभिप्रेत्य पुरुषभेदं दर्शयति — अक्षति । इति चत्वारः पुरुषा इति शेषः । तत्र पूर्वेषां त्रयाणां व्यवच्छेद्यत्वं तुरीयस्य तूत्तमपुरुषःचवामित्याह – एषामिति । यथो- क्तोत्तमपुरुषे भगवत्संमति संगिरते — कृतेति । ८८ ५०३ द्वाविमौ पुरुष लोके क्षरचाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ यस्मात्क्षरमतीतोऽहमक्षर दपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः || " ६ इति हि स भगवानूचित्रान् । स तत्रेत्यादि व्याच - स संप्रसाद इति । क्वचि- दिति स्वर्गलोकोक्तिः । क्वचिन्मनोमात्रैरित्यत्र क्वचिदिति ब्रह्मलोको गृह्यते । नोपजन मिति प्रतीकं गृहीत्वा व्याकरोति - स्त्रीपुंसयोरिति । तन्न स्मरम्पर्येतीति संबन्धः । यथो- क्तदेहस्मृतौ काऽनुपपत्तिरित्याशङ्कयाऽऽह- तत्स्मरणे हीति । नन्वनुभूतं चेन्न स्मरेदसर्वज्ञत्वं मुक्तस्य । नैष दोषः । येन मिथ्याज्ञाना- दिना जनितं तच्च मिथ्याज्ञानादि विद्ययोच्छेदितमतस्तन्नानुभूतमेवेति न तद्- स्मरणे सर्वज्ञत्वहानिः । न ह्युन्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मादाद्यपग- मेऽपि स्मर्तव्यं स्यात्तथेहापि संसारिभिरविद्यादोपवद्भिर्यदनुभूयते तत्सर्वात्मानम - ५ ठ. ह. ण. 'या सर्वात्मता स 1 २. ध. ङ च ट ठ ड. ण. 'मात्रेण सं । ३ क. ट. 'नं स्मरन्स्त्री | ४ क. 'मविक खञरोत ६ ख छ, ञ. ण. "तिस | ७ ण. मात्रेणेत्य | ८ ख. ग. ञ. ढं. तन्मिथ्या |