पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादश: खण्ड: १२ ] छान्दोग्योपनिषत् | ५०५ यद्यपति | सुतस्य मोक्षदृष्टान्तत्वात्तद्द्भुतस्य च दान्तिकेऽनुगमाद्यदुक्तं सुषुप्ते तत्सं चन्धो मुक्ते सिध्यतीत्यर्थः । किंच मुक्तमेषाधिकृत्य यंत्र त्वस्य सर्वमात्मैवाभूदित्यादि तत्रैवो- कमियाह —— केले ति । अशरीरस्वरूपोऽपहतपाप्मादिलक्षणः सन्कथमेष पुरुषोऽक्षिणि दृश्यत इत्युक्तः प्रजापतिना । तत्र तथाऽसावक्षिणि साक्षादृश्यते तद्वक्तव्यमितीद- मारभ्यते । तत्र को हेतुरक्षिणि दर्शन इत्याह – सदृष्टान्तो यथा प्रयोग्यः मयो- ज्यपरो वा सशब्दः । प्रयुज्यत इति प्रयोग्योऽश्वो चलीवर्दो वा । यथा लोक आच- रत्यनेनेत्याचरणो रथोऽनो वा तस्मिन्नाचरणे युक्तस्तदा कर्षणाय, एवमस्मि ञ्छरीरे रथस्थानीये प्राणः पञ्चवृत्तिरिन्द्रियमनोवृद्धिसंयुक्तः प्रज्ञात्मा विज्ञान- क्रियाशक्तिद्वयसंमूर्छितात्मा युक्तः स्वकर्मफलोपभोगनि मिचं नियुक्तः । कस्मि- न्न्बहमु [ त्क्रान्त उ ] त्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । ईश्वरेण राज्ञेव सर्वाधिकारी दर्शन श्रवणचेष्टाव्यापारेऽधिकृतः । तस्यैव तु मात्रै- कदेशश्चक्षुरिन्द्रियं रूपोपलब्धिारभूतम् ॥ ३ ॥ - फलार्थवादस्याक्षिबाक्यस्य च मिथो विरोधं शङ्कते — अशरीरेति । दृश्यत इत्यस्य सदस्य चाक्षुषदर्शने रूढःवादशरीरस्य तद्योग्यत्वादशरीरात्मोक्तिदृश्यत इतिश्रुतिविरुद्वे- त्यर्थः । आत्मत्वामृतत्वादिब्रह्मविषयानेक. श्रुतिलिङ्गविरोध दृश्यत इत्येकस्याः श्रुतेर्ज्ञा- नमाविषैयनिरोधोऽस्तीत्यभिप्रेत्यानौरव क्यमुख्यापयति -- तत्रेति | चाक्षुपदर्शनाविषयाचे सति चक्षुषो दर्शने को हेतुरियपेक्षायां लिहेतुकं तावदर्शनं संभवतीति मला दृष्टान्त माह श्रुतिः । स दृष्टान्तो यथा भवति तथोच्यत इत्याह — तत्रेति । तमेव दृष्टान्तम- नूा व्याचटे — यथेत्यादिना । अभ्याहारराहिलसिद्धयर्थं पक्षान्तरमाह - योग्येति । एत्रमित्यनेन द्वितीयो यथाशब्दः संबध्यते । शरीरस्य रथस्थानीयत्वं शरीरं रथमेत्र विति श्रुत्यन्तरान्मन्तव्यम् । अस्मिन्युक्तः स रथस्थानीय ईश्वरेण स्वकर्मफलोपभोगनिमित्तं प्राणो रथित्वेन नियुक्त इति संवन्धः | घाणप्राणं व्यावर्तयति - पञ्चवृत्तिरिति । बुद्धि तु सारथिं विद्धेि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुः " 4 66 इतिश्रुत्यन्तरमाश्रित्याऽऽह- - इन्द्रियेति । आत्मानं रथिनं तिश्रुतिविरुद्ध प्राणस् संथित्वमित्याशङ्कय तस्योपाधिर्यस्तदभेदाङ्गीकारान् मैत्रमित्याह -- यज्ञात्मेति । तस्वाध्या- १ क. सुषुप्त ° २ क. घ. ङ.. च. ञ. ड. ढ. स कथ° | ३ क. ख. छ. ञ. ण. पर्या बान्तरबिरो° । ४ क. °न्दरं वा । ५. ख. ञ 'म् । तस्मिन्नुत्तशरीर ई' । ६ ख. छ. ज. ट.. “तिवि॰ ॥ ७ क. ख. ञ. ण. तस्य तदुप' । राम आश्रम