पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः १२ ] छान्दोग्योपनिषत् | ५०७ आत्माऽभिव्यवहरणक्रियासिद्धये करणं वागिन्द्रियम् । अथ यो वेदँदं शृण- वानीति स आत्मा श्रवणाय श्रोत्रम् || ४ || शरीराव्यतिरिक्तमात्मानं संभाव्य तस्यौपाधिकं द्रष्टृत्वमाचष्टे – अथेति । अतिरिक्ता- त्मसंभावनानन्तर्थमथशब्दार्थः । यत्र तत्रेतिसप्तमीभ्यां संसारदशोच्यते । अनुगतं चक्षुरिति संबन्धः । दर्शनाय चक्षुरित्यस्यार्थं समर्थयते – यति । यस्य परस्य द्रष्टुर्ये करणं चक्षुरिष्टं से परश्चक्षुपि लिङ्गेन दृश्यत इति संबन्धः । परर्थ्य चक्षुषो हेतुमाह - देहा- दिभिरीित । यत्संहतं तत्स्त्रविलक्षणशेषं दृष्टं यथा शयनासनादि तथा तदपि चक्षुहा- दिभिः संहतत्वाद्यस्त्र बिलक्षणस्य शेषभूतं सोऽत्र दर्शनेन ङ्गेिन दृश्यते । विमतं साश्रयं धर्मत्वाद्रूपादिबदित्यनुमान।दित्यर्थ: । दृश्यत इत्यस्याविरुद्धार्थमुक्त्वाऽक्षिणीत्यस्य विवक्षि- तमर्थमाह — अक्षिणीति । यथाऽक्षिद्वारा रूपोपला परस्तथा तत्तदिन्द्रियद्वारा तत्त- द्विषयोपलब्धा पर एवेति कृत्वा युक्तमिदमुपलक्षणमिति साधयति -- सर्वविषयेति । सर्भेन्द्रियैरुपलब्धृत्वमविशिष्टं चेत्कथं तर्हि सर्वास्वपि श्रुषुपय तत्राऽऽह——रफुटेति । चक्षुषः स्फुटोपलब्धौ हेतुले श्रुति संवादयति — अहमिति । यत्रादर्शमिति चक्षुषः प्रत्ययस्तद्वस्तु सत्यं रफुटोपलम्भादिति द्वयोर्विदमान योदृष्टमित्यर्थः । य एषोऽक्षिणत्यत्र सर्मेन्द्रियद्वारोपलब्धा विवक्षित इत्युक्तं व्यक्ती करोति -- अथापीति । चक्षुष स्फुटोपलम्भेऽपीति यावत् । योऽस्मिन्देहे येन केनापीन्द्रियेण यं कंचिद्विषयं वेद स आत्मेति संबन्ध: । उक्त मेवार्थमाकाङ्क्षा द्वारा रफोरयति - - कथमित्यादिना । जिघ्रः- णीति यो वेदेत्युक्तमेव संक्षिपति -- अस्येति ॥ ४ ॥ अथ यो वेदं मन्वानीति स आत्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मन- सैतान्कामान्पश्यन्रमते य एते बह्मलोके ॥ ५५ ॥ अथ यो वेदं मन्वानीति मननव्यापारमिन्द्रियासंस्पृष्टं केवलं मन्वानीति वेद स आत्मा मननाय मनः । यो वेद स आत्मेत्येवं सर्वत्र प्रयोगाद्वेदनमस्य स्वरूपमित्यवगम्यते । यथा यः पुरस्तात्प्रकाशयति स आदित्यो यो दक्षिणतो यः पश्चाद्य उत्तरती य ऊर्ध्वं प्रकाशयति स आदित्य इत्युक्ते प्रकाशस्वरूपः स इति गम्यते । दर्शनादि क्रिया निर्वृत्त्यर्थानि तु चक्षुरादिकरणानि । इदं F ३ क. ख. छ. १ क. ट. ठ. ढ ण. २ क ख. छ. ञ ए. “रर्थक° । ण. स यश्च । ४ क. ख. छ. ण. 'क्षुषा लि° । ५ ख धोयो । ६ ट. 'बाss. मो° । ७ क. ग. ट. ड. संयुक्त के. च. उ. प.के। ङ. ढ. संयुक्त के ८ क.ग. व. ङ. च. ट. ड. द. मा । यो