पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्दशः खण्डः १४ ] छान्दोग्योपनिषत् । चेश्म प्रध्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽहमनुप्रापत्सि स हाई यशसां यशे: श्येतमदत्कमद श्येतं लिन्दु माऽभिगां लिन्दु माऽभिगम् ॥ १ ॥ इत्यष्टमाध्यायस्य चतुर्दशः खण्डः ॥ ३४ ॥ ५ आकाशो वा इत्यादि ब्रह्मणो लक्षणनिर्देशार्थमाध्यानाय | आकाश के नाम श्रुतिषु मसिद्ध आत्मा । आकाश इवाशरीरत्वात्सूक्ष्मत्वाच्च । स चाऽऽकाशो नामरूपयोः स्वात्मस्थयोर्जगद्वीजै भूतयोः सलिलस्येव फेर्नेस्थानीययोर्निर्वहिता निर्वोढा व्याकर्ता । ते नामरूपे यदन्तरा यस्य ब्रह्मणोऽन्तरा मध्ये वर्तेते, तयोर्वा नामरूपयोरन्तरा मध्ये यन्नामरूपाभ्यामरपृष्टं यदित्येतत्तद्ब्रह्म नामरूप- विलक्षणं नामरूपाभ्यामस्पृष्टं तथाऽपि तयोर्निवलक्षणं ब्रह्मेत्यर्थः । इदमेव मैत्रेयीब्राह्मणेनोक्तं चिन्मात्रा नुगमात्सर्वत्र चित्स्वरूपतगत एकवाक्यता | कथं तदवगम्यत इत्याह—स आत्मा । आत्मा हि नाम सर्वजन्तूनां प्रत्यक्चेतनः स्वसंवेद्यः प्रसिद्धस्तेनैव स्वरूपेणोदीयाशरीरो व्योमवत्सर्वंगत आत्मा ब्रह्मे- त्यवगन्तव्यम् । तच्चाऽऽत्मा ब्रह्मामृतममरणधर्मा । अत ऊ मन्त्रः । प्रजापति - चतुर्भुवस्तस्य सभां वेदम प्रभुविमितं वैश्म प्रपद्ये गच्छेयम् । किंच यशोऽहं यशो नामाऽऽत्माऽहं भवामि ब्राह्मणानाम् | ब्राह्मणा एव हि विशेषतस्तमुपासते तत- स्तेषां यशो भवामि । तथा राज्ञां विशां च । तेऽप्यधिकृता एवेति तेषामण्यात्मा भवामि । तद्यशोऽहमनुप्रापत्स्यनुप्राप्तुमिच्छामि । सहाहं यशसामात्मनां देहे- न्द्रियमनोबुद्धिलक्षणनामात्मा । किमर्थमहमेत्रं प्रपद्य इति, उच्यते - श्येतं वर्णतः पक्कचदरसमं रोहितम् । तथाऽदकं दन्तरहितमध्यदकं भक्षयित स्त्रीव्यञ्जनं १३ २०२१ ५११ १ क. °श: श्वेत° । २. ५। ३ ख. ग. ञ. ट. ड. ढ. 'जयोः । ५ क. ग. घ, ङ. च. ट. ठ. ड. ढ ण. 'नसस्था' । ५ क. 'दि तद्ब' | ग. ङ. ट, ठ. ढ. 'तद्ब्र' | ७ ङ. ड, ढ, °व कथं । ८ क. ह्मणोक्तं । ९ ण णे वर्णचि । १०.. 'तैव ग° । ११ उ. अन । १४ ड । १७क. ण.. "म्यते तदैकवाक्यत्वादिहापि कथं | १२ मा | | १३ क. 'ते ड. ढ. भवति । १५ ट. ण. "ज्ञां यशोवि । १६ ठ. ण च यशस्तेऽ "णानां यशसामा । १८ क. ग. ङ.. च. श्वेत । १९ ण. समरो ।२० कोहितं | २१ गट हितं च योनिशब्दितं किलक्षणं तथा । ख. व. च. ञ.