पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | दवात्मनि सर्वेन्द्रियाणि संमतिष्ठान सेवभू- तान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्यावयुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्ततेन च पुन- रावर्तते ॥ १ ॥ चञ्चदशः डण्ड: १५ ] इत्यष्टमाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ इति च्छान्दोग्योपनिषद्यष्टमोऽध्यायः समाप्तः ॥ ८ ॥ ॐ # आप्यायन्तु ममाङ्गानि वाक्याणश्चक्षुः श्रोत्र- मथो बलमिन्द्रियाणि च सर्वाणि सर्वौष माऽहं ब्रह्म निराकु मामा ब्रहा निराकरोदनि Ai राकरणमस्त्वनिराकरणं मेऽस्तु तदात्मनि दिखे य उपनिषत्सु धर्मास्ते मयि सन्म सन्तु | ॐ शान्तिः शान्तिः शान्तिः । सदात्मज्ञानं सोपकरणोदक्षरमित्याचैः सहोपासनैस्टद्वाचन ग्रन्थेनाष्टाध्यायी लक्षणेन सह ब्रह्मा हिरण्यगर्भः परमश्वरो वा द्वारेण प्रजा- पतये कइयपायोवाच । सौंप मनवे रूपुत्राय । मनुः प्रजाभ्य इत्येवं श्रुत्यर्थमदायपरम्परागतमुपनिषद्विज्ञानमयापि विद्वत्स्वदगम्यते । यथेद्ध ५ष्टाध्यायत्रये प्रकाशितात्मविद्या सफलाऽवगम्यते तथा कर्मणां न कश्च- नार्थ इति प्राप्त तदानर्थ क्यापिरिद कर्मणो विद्भिरनुष्ठीयमानस्य विशिष्टफलवत्त्वेनार्थवत्त्वमुच्यते- आचार्यकुलादमधत्य रुहार्थतोऽध्ययनं कृत्वा यथाविधानं यथारमृत्युत्तेर्नियमैर्युक्तः सन्नित्यर्थः । सर्वस्यापि विधेः स्मृत्युक्त- स्योपकुणकं प्रति कर्तव्यत्वे गुरुशुश्रूषायाः प्राधान्य प्रदर्शनार्थमाह - गुरोः कर्म यत्कर्तव्य तत्कृत्वा कर्मशुन्यौ योऽतिशिष्ट: कालस्तैन कालेन वेद-

  • इथं शुन्तिरुनिषदारम्भेऽपि ज्ञेया ।

१ थ.. “न्सर्वा भू' । २ क. ग. ग. ङ.. च. ट. ठ. ड. ण. 'ध्यायल° । ३ ख घ, ङ. च. अॅ. स न । ४ ख. च... सोडपि ५ क्र. ग घ ङ.. उ. ड. द. कर्मणा । A ग. ङ. ढ. ‘र्भबिज्ञ” । च. ट.वि' । ७क. ६ श्रु यु' ।