पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१४ आनन्दगिरिकृतटी कासवलितशांकरभाष्य समेता- [८ अष्टाध्याये मधीत्येत्यर्थः । एवं द्दि नियमवताऽधीतो वेदः कर्मज्ञान फलप्राप्त ये भवति नान्यथे. त्यभिप्रायः । अभिसमावृत्य धर्मजिज्ञासा समापयित्वा गुरुकुलानिवृत्य न्यायतो दारानाहृत्य कुटुम्बे स्थित्वा गार्हस्थ्ये विहिते कर्मणि तिष्ठन्नित्यर्थः । तत्रापि गार्हस्थ्यविहितानां कर्मणां स्वाध्यायस्य प्राधान्यप्रदर्शनार्थमुच्यते-शुचौ विवि- क्तेऽमेध्यादिरहिते देशे यथावदासीनः स्वाध्यायमधीयानो नैत्यकमधिकं च यथाशक्ति ऋगाद्यभ्यासं च कुर्वन्यामिकापुत्राशियांथ धर्मयुक्तान्त्रिदधद्धा- मिकत्वेन तान्नियमयन्नात्मनि स्वहृदये हा ब्रह्मणि सर्नेन्द्रियाणि संप्रतिष्ठा. प्योपसंहृत्येन्द्रियग्रहणात्कर्माणि च संन्यस्याहिंसन्हिसा परपीडामकुर्वन्सँर्वभू- तानि स्थावरजङ्गमानि भूतान्यपीडयन्नित्यर्थः । मिक्षानिमित्त मटनादिनाऽपि परपीडा स्यादित्यत आह - अन्यत्र तीर्येभ्यः | तीर्थं नाम शास्त्रानुज्ञाविषयस्त- तोऽन्यत्रेत्यर्थः । सर्वाश्रमिणां चैतत्समानम् | तीर्थेभ्योऽन्यँत्राहिं सैवेत्यन्ये वर्ण यन्ति । कुङ्कुम्भ एवैतत्सर्वं कुर्वन्स खल्लधिकृतो यावदायुषं यावज्जीवमेवं यथो- क्तेन प्रकारेणैव वर्तयन्ब्रह्मलोकमभिसंपद्यते देहान्ते । न च पुनरावर्तते शरी- रग्रहशाय । पुनरावृत्तेः प्राप्तायाः प्रतिषेधात् । अचिरादिना मार्गेण कार्यब्रह्म लोकमभिसंपद्य यावद्ब्रह्मलोकस्थितिस्तावत्तत्रैव तिष्ठति प्राक्ततो नाऽऽवर्तत इत्यर्थः । द्विरभ्यास उपनिषद्विद्यापरिसमाप्त्यर्थः ।। १ ।

  • +

MAFONER इत्यष्टाध्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकाचा- यस्य श्रीशंकरभगवतः कृतौ छान्दोग्योपनिषद्भाष्येऽ- स ष्टमोऽध्यायः समाप्तः ।। ८ ।। १ ग. ट. ण. 'तो यो वे' । २ ख. ज. 'थेत्यभिस' । ३ क. 'नो विनैमित्तिक www कर्माधि ं । ४ ग. ङ. उ. ड. ढं. शति' । ख. व. च. ञ. ण. यथाशक्तित° । ५ क, ठ, ण. 'हृत्य सर्वेन्द्रि' । ६ ख. ञ. 'न्सन्सर्च° | ७ उ. 'त्तपर्यट° |८ ग. ड.. ट. ढ, ना प° । ९. प. ञ. उ. द.प. पिपी | १० च. 'न्यत्र हिं° । ११ ख. ञ. ढ. 'क्तेनैव प° । १२ क. ख. ग. ङ. ञ ट ठ ड ढ ण णैवं । १३ ग.ट. धाद्धार्मिकान् । अ' । १४ ठ. 'तो मुच्यते ना“ऽवर्तते पुनःतस्मात्राममायते गमनांदुतो नाऽऽवर्तत इत्युच्यते । द्विर' ।