पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छान्दोग्योपनिषत् | व्युदस्यन्ननादिपारम्पर्यागतत्वं दर्शयति-तद्धैतदिति । सोपकरणमुपकरणैः शमादिभिः सहितमिति यावत् । तद्वारेण हिरण्यगर्मद्वारेणेयर्थः । विद्याप्रकरणं समप्याविद्वनुष्ठितस्य कर्मणः साकल्यमविद्वत्संतोषार्थ कथयति – यथेत्या- दिना । इहेति प्रकृतोपनिषदुक्तिः । प्राङ्मुखःचपवित्रपाणित्वादयो नियमाः । भिक्षाश- नस्नानाचमनादिविधिः । किमित्येष नियमोऽध्ययने कथ्यते तत्राऽऽह — एवं हीति । तत्रापीति सप्तम्या यथोक्तोऽधिकारी गृहीतः । एतत्सर्वे स्वयं कुर्धन्त्रह्मलोकमभिसंपद्यत इति संबन्धः । एवं वर्तयन्नित्यस्य व्याख्यानमेवं यथोक्तेन प्रकारेण कुर्वन्निति | अप्राप्तप्र- तिषेधाशङ्कां वारयति—पुनरावृत्तेरिति । चन्द्रलोका दिवालोकादपि प्राप्ता पुनरावृ न चेत्यादिना प्रतिषेधान्नाप्राप्तप्रतिषेधप्रसक्तिरित्यर्थः । अपुनरावृत्तिवाक्यस्था • न्यक्षर।णि व्याकरोति— अर्चि दिनेति । प्रागिति महाप्रलयात्पूर्वकालोक्तिः । ततो ब्रह्मलोकादित्यर्थः : ॥ १ ॥ त्तिस्तर इत्यष्टमान्यायस्य पञ्चदशः खण्डः ॥ १५ ॥ विपदादिजगज्जातं जातमज्ञानतो यतः | तदस्मि नामरूपादिविरहिं ब्रह्म निर्भयम् ॥ १ ॥ नमस्त्रय् पन्तसंदोहसरसीरुहमानये । गुरत्रे परपक्षौवध्वान्तध्वंसपीयसे ॥ २ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्रानन्दपूज्यपादशिष्यश्री भग. पञ्चदशः खण्ड: १५] उक्तविज्ञानस्पौत्प्रक्षिकत्बशङ्कां वदानन्दज्ञानकृतायां छान्दोग्यभाष्यटीकायामष्ट मोऽध्यायः ॥ ८ ॥ १ ग. ट. 'माप्य वि । २ ग. टं. 'कु' ।