पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

४४ आनन्दगिरि वृ.तटीकासंवलितशकिरमाप्य समता-[१ प्रथमाध्याय ऋचीति । ऋचि याया पृथिय दृष्टिरनन्तरवाक्ये विहिता तथाऽग्निः सामेत्यत्राग्निदृष्टिः सान्नि विधीयते पूर्ववदित्याह--तथेति । ऋक्वं पृथिव्याः सामत्वं चाग्नेरुप्रसिद्धमिति शङ्कते--कमिति । ऋक्सामावसिद्भावित्युत्तरमाह--उच्यत इति । तयोराधाराधेयभावे गमकं दर्शयति-तस्मादिति । ऋचि पृथिवीदृष्टिः ‘सानि चाग्निदृष्टिरित्य हेत्वन्तरमाह-यथा चेति । पृथिव्यान्योस्त्यन्तभेदाभावं प्रश्नपूर्वकं प्रकटयति-कथमित्यादिना । कर्माङ्गयोः सह प्रयोगादृक्सामयोरन्योन्यमयभिचारान्नात्यन्तभेदस्तथा पृथिव्यग्न्योरप्येकशब्दवाच्यवान्नात्यन्तं भिन्नतेत्यर्थः । तयोरत्यन्तभेदाभाचे फलितमाहतस्माच्चेति । पृथिवीं साशब्दवाच्या स्त्रीत्वादग्निरमः पुंस्त्वादिति द्रष्टव्यम् 1 पक्षान्तर मुत्थाप्याङ्गी. कोति—सामाक्षरयोरिति ॥१॥ अन्तरिक्षमेवर्वायुः साम देतदेतर यामृच्यध्यूढ साम तस्मादृच्यध्यूढ साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तसाम ॥ २॥ यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्य दृष्य साम तस्मादृच्य ध्यूढ५ साम गीयते द्यौरव साऽऽ दिल्योऽमस्तत्साम ॥ ३ ॥ अन्तरिक्षमेव युः सामेत्यादि पूर्ववत् ॥२॥३॥ ॥२॥३॥ - नक्षत्राण्येवचन्द्रमाः साम तदेतदेत स्यामच्य ध्यूढ५ साम. तस्मादृच्यध्यूढ५ साम गीयते नक्षत्राण्येव सा. चन्द्रमा अमस्त त्साम. ॥४॥ नक्षत्राणामधिपतिश्चन्द्रमा अतः स साम ।। ४ ।। - कथं पुनर्नक्षत्रपर्याये, तदेतदेतस्यामित्यादिवाक्यं न हि नक्षत्रेषु चन्द्रमसः स्थितिरता आह-नक्षत्राणामिति । नक्षत्राधिपत्यात्तदुपरिभावेन चन्द्रमसः स्थिते रयत:शब्दार्थ: । नक्षत्रसहितं चन्द्रमसं पराम्रष्टुं सशब्दः ॥ ४ ! . - अथ यदेतदादित्यस्य शुक्लं माः सैवर्गथ यन्नालं - १ क. ग.ट. सिद्धिरित्यु । २ ख. अ. 'त्यनाभि १.३ ग. ट.. वाक्ये न.। ४ म. द..