पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ मानन्दगिरिडतकासंबरिशांकरमायसमेता-[ १ प्रथमावलि अथ यदेवैतदित्यादेस्तात्पर्यमाह- ते एवेति । अडोपासनानि समाप्यानन्तरमाधिदै. विकी प्रधानोपासनां विवक्षुरुपास्यस्वरूपमुपन्यस्यति--अथे यादिना । किमिति हिरण्म- यपदमुपमा व्याख्यायते हिरण्यविकारस्वमेवात्र विवक्षितं किं न स्यादित्याशङ्कयाऽऽह-- न हीति । अपहतपाप्मत्वासंघर्ष साधयतिन हीत्यादिना। पाप्मादीत्यादिपदं तत्कार्यसंग्रहार्थम् । किंच चक्षव्युपास्ये पुरुषे सुवर्णविकारत्वस्याग्रहणाद्गीणमेव हिरण्मयपद . मित्याह-चाक्षुषे चेति । न च तत्राप्यातिदेशिकं तद्ग्रहणमृक्सामगणवादिना ताशेन विरोधात्तस्माद्णमेव हिरण्मयपदमित्युपसंहरति-अत इति । हिरण्यश्मश्रुरि. स्यादिविशेषणेष्वपि तुल्यं गणत्वमित्याह-उत्तरेष्वपीति । नम्बादित्यादिमण्डले पुरुषों नास्माभिदृश्यते तत्राऽऽह--निवृत्तचक्षुभिरिति । विशिष्टाधिकारिणामादित्यपुरुषदर्शन- मुपपादयति--ब्रह्मचर्यादीति ।। ६ ॥ . तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्यो- दिति नाम स एष सर्वेयः पाप्मय उदित उदेति - ह वै सर्वेयः पाप्मायो य एवं वेद ॥ ७ ॥ तस्यैवं सर्वतः सुवर्णवर्णस्याप्यक्ष्णोविशेषः । कथं तस्य यथा कर्मट. स्याऽऽसः कप्यासः । आसेरुपवेशनार्थस्य करणे घञ् । कपिपृष्ठान्तो येनो. पविशति । कप्यास इव पण्डरीकमत्यन्तजस्येवमस्य देवस्याक्षिणी । उपमि- तोभानत्वान हीनोपमा । तस्यैवंगुणविशिष्टस्य गोणमिदं नामोदिति । कथं गौणत्वम् । स एप देवः सर्वेभ्यः पाप्मभ्यः पाप्मना सह तत्कार्थेभ्य इत्यर्थः। य आत्माऽपहतपाप्मेत्यादि वक्ष्यति । उदित उद् इत उद्त इत्यर्थः । अतोऽ. सावुन्नामा । तमेवंगुणसंपन्नमुन्नामानं यथोक्तेन प्रकारण यो वेद सोऽप्येवमे- चोदेत्यद्गच्छति सर्वेभ्यः पाप्मभ्यः । ह वा इत्यवधारणाथों निपातौ । उदेत्ये. वेत्यर्थः ।। ७॥ सर्व एव सुवर्ण इति विशेषणादर गोरपि सुवर्णवे प्राप्ते प्रत्याह - तस्येति । विशेष. मेव प्रश्नपूर्वकं विशदयति--कथमित्यादिना । यथा कप्यासवद्वयवस्थितं पुण्डरीके तथा तस्याक्षिणी इति योजना | आसशब्दनिष्पत्तिप्रकारं सूचयति--आसेरिति । घअन्तस्य शब्दस्य विवक्षितमर्थ कथयति--कपीति । तस्य करणत्वं स्फुटयांत- येनेति । कपिः स कपिपृष्टान्तः कप्यास इति शेषः । पदार्थमुक्या वाक्यार्थमाह- कप्यास इवति । निहींनोपमया देवस्य चक्षुषी व्यपदिशता तयोरपि निहीनत्वं व्यप- क. ग. ट. 'यत्वसं। २ ट, निवृत्त । ३ क. ग. च. झ. ट. पमत्वा । ४ ख. इ, वर्णवर्ण। ५ ख.न, बच ।