पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परः खण्डः ६] डान्दोग्योपनिषत् । - दिई स्यादित्याशयाऽऽह--उपमितेति । क.प्यासेनोपमित पुण्डरीकं तेनापमानेनोप. मितत्वाचन गर्न निहीनोपमानप्रयुक्त निहीनत्वन्त्यिर्थः । यथोक्तस्याऽऽदित्यपुरुषस्य क्षेत्रज्ञस्वशङ्का ब्यावर्तयितुं नाम व्यपदिशति-तस्येति । नान्ने गौणत्वं शङ्काद्वारा व्युत्पादयति-कथमित्यादिना । न तस्य सर्वपाप्मोदयस्तस्कार्यभाक्वादित्याशङ्कयाऽऽह - पाप्मनेति । आदिलक्षेत्रज्ञऽपि सर्वपाप्मोदय: संभवति, न ह वै देवान्पा गछतीति तेरित्याशङ्कय परमात्मविषयवाक्यशेषमुदाहरतिय आत्मति । उक्तार्थयोगोऽतः- शब्दार्थः । उपास्य परमात्मानमुपन्यस्य तदुपासनमिदानी सफलमुपन्यस्पति--तमेवंगुण- संपन्नमिति । यथोक्तेन प्रकारेणोन्नामानमिति संबधः ॥ ७ ॥ तस्यर्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वे- वोद्वातैतत्य हि गाता स एष ये चामुष्मात्प- राञ्चो लोकास्तेषां चेष्टे देवकामानां चेतधि- दैवतम् ॥ ८ ॥ इति प्रथमाध्यायस्य षष्ठः खण्डः ॥ ६ ॥ 3 तस्याद्रीयत्वं देवस्याऽऽदित्यादीनामिव विवक्षितत्वादाह-तस्यर्च साम मेष्णो पथिच्याद्यक्त लक्षणे पर्वणी । सर्वात्मा हि देवः । परापरलोककामेशि- तत्वादुपपद्यते पृथिव्यन्यूक्सामगष्णवम् । सर्वयोनित्वाच्च । यत एवमुन्नामा चासावक्सामगेपणश्च तस्मादृक्सामगष्णत्वमाप्तमुद्गीथत्वमुच्यते परोक्षेण परोक्ष- प्रियवादेवस्य तस्मादुद्गीथ इति । तस्मात्त्वेव हेतोरुदं गायतीत्युद्गाता । यस्मा. चेतस्य यथोक्तस्योन्नाम्नो गाताऽसावतो युक्तोहातेति नामप्रसिद्धिदातुः । देव उन्नामा ये चायुष्मादादित्यात्पराञ्चः परागञ्चनादूवों लोकास्तेषां लोकानां चेष्टे न केवलमीशितृत्वमेव चशब्दाद्धारयति च । "स दाधार पथिवी शासतमाम इत्यादिमन्त्रवणांत् । किच देवकामानामीष्ट इत्येतदधिदैवतं देव. ताविषयं देवस्योद्गीथस्य स्वरूपमुक्तम् ॥ ८॥ इति प्रथमाध्यायस्य षष्ठः खण्डः ॥६॥ 61 1. 5 ९॥ कषं परस्योपासनमित्यपेक्षायामुद्गीथे संपायेति दर्शयति - तस्येत्यादिना । यथाss. १ . ग. ह. प. . . अग्न्याचमा ।