पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः ७] छान्दोग्योपनिषत् ।। चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढ५ साम तस्माच्यध्यूढ५ साम गीयते । चक्षुरेव साऽऽ- स्माऽमस्तत्साम ॥२॥ चक्षुरेवर्गात्मा साम । आत्मेति च्छायात्मा तत्स्थत्वात्साम ॥ २॥ भोक्तारं व्यावर्तयति--आत्मेति । छायात्मनः सामवे हेतुमाह-तत्स्थत्वादिति । चक्षुषि च्छायात्मनः स्थितत्वादृचि सामवदित्यर्थः ॥ २ ॥ र ओत्रमेवर्ड्मनः साम तदेतदेतस्यामृच्यध्यूढ५ साम तस्मादृच्यध्यूढ५ साम गीयते । श्रोत्रमेव सा मनोड- मस्तत्साम ॥ ३ ॥ श्रोत्रमेवमनः साम, श्रोत्रस्याधिष्ठातत्वान्मनसः सामत्वम् ॥ ३॥ ॥ ३॥ अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढः साम तस्मा- दृच्यध्यूढ साम गीयते । अथ यदेवैतदक्ष्णः शुक्लं आः सैव साऽथ यन्नीलं परः कृष्णं तदमस्त- त्साम ॥४॥ अथ यदेतदक्ष्णः शुक्लं भाः सैवर्क । अथ यमीलं परः कृष्णमादित्य इक दृक्शक्त्यधिष्ठानं तत्साम ॥४॥ आध्यात्मिकानि कानिचिदङ्गोपासनान्युक्त्वाऽनन्तरं प्रकारान्तरेणाङ्गोपासनमेव किंचित दुपदिशति---अथेति । अहंगो यदेतद्रूपं शुक्त दृश्यत ऋचि तदृष्टिः कर्तव्येत्यर्थः । तदेव रूपं विशिनष्टि--भा इति । ऋचि पूर्वोक्तरूपदृष्टिवक्ष्यमाणरूपदृष्टिरपि सान्नि कर्तव्येत्याह-अथेति । अथाऽऽदित्यमण्डले समधिगष्यमतिकृष्णं रूपमुक्तं तथा चक्षु. ज्यपि ढक्शक्तेरधिष्ठानं तादृग्नूपमुपलभ्यते तदृष्टिः सानि कर्तव्येत्यर्थः ॥ ४ ॥ अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्त साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम॥५॥ १ क. अध्यात्म। २ क, ३. कृष्णरू ।