पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग टमः खण्डः ८] छान्दोग्योपनिषत् । श्रीराम औ५मा बस राज्ञा यथोक्तेन प्रकारेणोक्तयोब्राह्मणयोर्मध्ये शालावत्यो दाल्भ्यं प्रत्युवाचेति संबन्धः ॥३॥ . .का सानो गतिगिनि स्वर ति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गति- रित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच ॥ ४ ॥ लव्धानमतिराह--का साम्नः, प्रकृतत्वादुद्गीथस्य । उद्गीथो ह्यत्रीपा- स्यत्वेन प्रकृतः । " परोवरीयांसमुद्गीथम्” इति च वक्ष्यति । गतिराश्रयः परायणमित्येतत् । एवं पृष्टो दाल्भ्य उवाच--स्वर इति । स्वरात्मकत्वा. त्सान्नः। यो यदात्मकः स तद्गतिस्तदाश्रयश्च भवतीति यक्तं मना इव घटादिः । स्वरस्य का गतिाराति, प्राण इति होवाच । प्राणनि हि स्वरस्तस्मात्स्वरस्य माणो गतिः । प्राणस्य का अतिरित्य नमिति हो अन्नावष्टम्भो हि प्राणः । “शुष्यति वै प्राण ऋोऽन्नात् " इति " अन्नं दाम" इति च । अन्नस्य का गतिरित्याप इति होवाच । अनि त्वादन्नस्य ॥ ४ ॥ साम्नो गतिरित्यन्वयः । सामशब्दार्थमाह--प्रकृतत्वादिति । तस्य पूर्वोत्तम पकतत्वं प्रकटयति--उद्गीथी हीति । गतिशब्दस्य क्रियाविषयत्वं अश्रय इति । औपचारिकमाश्रयं निरस्यति-परायणमित्येतदिति जतिभेद: स कथमुद्गीथस्य गांतरित्याशङ्कया ऽऽह-स्वरात्मकत्वादिति । नया तदाश्रयत्वेन तत्तादात्म्याद्भवति स्वरस्तस्य गतिरित्यर्थः । सम्न व तदगतित्वमित्याशङ्कय दृष्टान्तेन परिहरति-यो यदात्मक इति । प्राणा नये वाजसनेयश्रुति प्रमाणयति-शुष्यतीति । वत्सस्थानीयस्य प्राणत्यानं दा मिति च श्रुतिरित्यर्थः । ता अन्नमसृजन्तेति श्रुतेरन्नस्याप्संभवत्वं द्रष्टव्यम् ॥ ____ अपां का गतिरित्य सौ लोक इति होवाचाम. ध्य लोकस्य का गतिरिति न स्वर्ग लोकम. नात्" इति हि श्रुतेः । कियाविषयत्वं व्यावर्तयति- शायणमित्येतदिति .। स्वरो S: । साम्न स्रात्मकत्वेऽपि दात्मक इति । प्राणस्यान्नावष्ट. यस्य प्राणत्यानं दाम बन्धन. १ क.ख. व. . ठ. मानो गतिः । प्र। २ ख. प. ङ. च. . . झापा । ३ ठ. ड, 'तिश्रु । ४ ख. छ. अ. थोऽत्र ही ° । ५ क. श्रुतेरि । ख. घ. ङ. च.अ. ङ. ढ. थोऽत्र क. श्रुतेरि । भ. श्रुतेरर्थः ।