पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३ दशमः स्वण्डः १० छान्दोग्योपनिषत् । यदृच्छया सहसेत्यर्थः । नेत इति वाक्योपादानं तद्वयाकरोति-अस्मादिति । यदि त्यव्ययं बहुवचनान्तम् । उपनिहिताः कुल्माषा इति शेषः । तेषां खल्विमे भाजने प्रक्षिप्ता इति योजना ॥२॥ एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपान- मित्यच्छिष्टं वै मे पीत५ स्यादिति होवाच ॥ ३ ॥ एतेषामेतानित्यर्थः । मे मां देहीति होवाच । तान्स इभ्योऽस्मा उषस्तये प्रददौ प्रदत्तवान् । अनुपानीयं समीपस्थमुदकं हन्त गृहाणानुपानमित्यक्तः प्रत्य. वाच । उच्छिष्टं वै मे ममेदमुदकं पीतं स्याद्यदि पास्यामीत्युक्त वन्तं प्रत्यवाचे. तरः ॥ ३ ॥ हन्त कुलमाषा भक्षिताश्चेदित्यर्थः ॥ ३॥ न विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमा- - नखादन्निति होवाच कामो म उदकपानमिति ॥४॥ किं न स्विदेते कुल्मापा अप्युच्छिष्टा इत्युक्त आहोषस्तिर्न वा अजीविष्यं न जीविष्यामीमान्कल्माषानखादन्नभक्षयन्निति होवाच । काम इच्छातो मे ममोद- कपानं लभ्यत इत्यर्थः । अतश्चैतामवस्था प्राप्तस्य विद्याधर्मयशोवतः स्वात्मप- रोपकारसमर्थस्यैतदपि कर्म कुर्वतो नाऽऽपःस्पर्श इत्यभिप्रायः । तस्यापि जीवितं प्रत्युपायान्तरेऽजगप्सिते सति जुगुप्सितमेतत्कर्म दोषाय । ज्ञानावलेपेन कर्वतो नरकपातः स्यादेवेत्यभिप्रायः । मद्राणकशब्दश्रवणात् ॥ ४ ॥ किं प्रत्यवाचेत्याकाङक्षापूर्वकमाह-किमित्यादिना । अनुपानाभावेऽपि तुल्यं जीव. नराहित्यमिःयाशङ्कयाऽऽह-काम इति । अन्याच्छिष्टकुल्माषभक्षणमृषेर्वदन्त्याः श्रतेस्ता. त्पर्थमाह-अतथेति । चाक्रायणस्य विदुषाऽभक्ष्यभक्षणदर्शनादिति यावत् । एतामवस्था प्राप्तस्य जीवितसंदेहमापनस्येत्यर्थः । विद्याधमेयशोवतो ज्ञानादिप्रयुक्तख्याति प्रपनको तत् । स्वात्मोपकारे परोपकारे च सामथ्य निग्रहानुग्रहशक्तिमत्त्वम् । एतत्कर्म जीवनमा कारणं कुत्सितं चेष्टितमित्यर्थः । उच्छिष्टादक उच्छिष्टोदकपानप्रतिषेधश्रुतेरभिप्रायमाह-तस्यापीति । एतत्कर्मेसभक्ष्यभक्षणोक्तिः । ननु ज्ञानिना कम जानिनो यथेष्ट चेष्टाऽत्रानुज्ञायते । मैवम् । सर्वानानुमतिश्चे- , न । ४ क. ग. ड. ढ १ ख, अ. पानाय स २ क.कं च । हौं । ३ ठ. किं दपा । ५ ख. छ. . ट. ख्यातिम । ६ ग.ट, एतावक ।