पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुशमः खण्डः १०] छान्दोग्योपनिषत् । - एबमुक्त वन्तं जायोवाच-हन्त गृहाण हे पत इम एव ये मद्धस्ते विनिक्षिप्ता स्त्वया कलापा इति । तान्खादित्वाऽमुं यज्ञं राज्ञो विततं विस्तारितमत्वि. म्भिरेयाय ॥ ७॥ हन्तेत्यन्नलेशलाभश्चेदेवं धनलधिद्वारा जीवनहेतुरित्यर्थः ।। ७ ।। तत्रोद्गातनास्तावे स्तोष्यमाणानुपोपविवेश स ह . प्रस्तोतारमुवाच ॥ ८॥ तत्र च गत्वोद्गातनद्न तृपुरुषानागत्य स्तुवन्त्यस्मिन्नित्यास्तावस्तस्मिन्नास्तावे स्तोष्यमाणानुपोपविवेश समीप उपविष्टस्तेषामित्यर्थः । उपविश्य स ह प्रस्तो. तारमुवाच ॥८॥ ___ राज्ञो यज्ञस्तरेत्युच्यते । उद्गातुरेकत्वे कुतो बहूक्तिरित्याशतयाऽऽह-उद्गातृपुरुषाः निति । स्तुवन्त्यस्मिन्निति सप्तम्या संवाददेशो वा निर्दिश्यते ॥ ८ ॥ प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्र- स्तोष्यसि मूर्धा ते विसतिष्यतीति ॥ ९ ॥ हे प्रस्तोतरित्यामन्ध्याभिमखीकरणाय । या देवता प्रस्ताव प्रस्तावभक्तिम.' नगताऽन्वायत्ता तां चेद्देवता प्रस्तावभक्तेरविद्वान्सन्प्रस्तोष्यसि विदुषो मम समीपे । तत्परोक्षेऽपि द्विपतेत्तस्य पूर्ण कर्ममात्रविदामनधिकार एवं कर्मणि स्यात् । तच्चानिष्टमविदुपामपि कदर्शनात । दक्षिणमार्गश्रुतेश्च । अनधिकारे चाविदुपामुत्तर एवैको मार्गः श्रूयेत । न च - स्मातकर्मनिमित्त एव दक्षिणः पन्थाः । यज्ञेन दानेनेत्यादिश्रुतेः । तथोक्तस्य मयेति च विशेषणाद्विद्वत्समक्ष- मेव कर्मण्यनधिकरो न सर्वत्राग्निहोत्रस्मातकर्माध्ययनादिषु च । अनुज्ञाया- स्तत्र तत्र दर्शनात् । कर्ममात्रविदामध्यविकारः सिद्धः कर्मणाति मूर्धा ते विपतिष्यतीति ।। ९ ॥ किमर्थमामन्त्रणं तदाह-अभिमुखीकरणायेति । विदुषः समीपे देवतामविद्वान्प्र. स्तोष्यसि चेन्मूर्धा ते विपतिष्यतीत्यग्रे संबन्धः । नन्वविद्वन्निन्दाया विवक्षितत्वाद्विद्वत्समी- पवचनमकिंचित्करमिति चेन्नत्याह--तत्परोक्षेपीति । तस्त्यविद्वान्प्रस्तोतोच्यते । मा भकर्ममात्रविदां कवधिक र इति चेन्नेत्याह-तच्चेति । तेनोमी कुरुत इत्यादिश्चना- रिति शेषः । अविदुषामपि कर्माधिकारे हेत्वन्तरगाह-दक्षिणेति । तदेव व्यतिरेक .... ५ ख. छ. अ. देव ध। - अ. वने हे । ३ व. अ. 'बग । ४ क. सोनि ५ क. ग. च. ट. ठ. “मप्यन । ६ ख. व. अ. एको । ७ क. ग. प. उ. उ. नदी