पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता-[ १ प्रथमाध्याये- भगवा स्त्वेव मे सबैरात्विज्यैरिति तथेत्यथ . तयंत एवं समतिसृष्टाः स्तुवतां यावत्त्वेयो धनं दद्यास्तावन्मम दद्या इति तथेति ह यज- im. मान उवाच ॥ ३ ॥ अद्यापि भगवांस्त्वेव मे मम सर्वैरात्विज्यै स्विकर्मार्थमस्त्वि युत्त स्तथेत्याहो- पस्तिः । किंत्वथैवं तर्खेत एव त्वया पूर्व वृता मया समतिसृष्टा मया सम्य. प्रसन्नेनानुज्ञाताः सन्तः स्तुवताम । त्वया त्वेतत्कार्यम् । यावत्वेभ्यः प्रस्ता- त्रादिभ्यः सर्वेभ्यो धनं दद्याः प्रयच्छसि तावन्मम दद्या इत्युक्तस्तथेति ह यज- मान उवाच ॥३॥ ___एवं गते किमधुना कर्तव्यमित्याशङ्कयाऽऽह--अद्यापीति । चाक्रायणानुमति श्रुत्वा किमिदमिति व्य कुलतेषु प्रस्तोतप्रभृतिषु व्रते-किंत्विति । उभयानुमत्यपेक्षयोऽऽनन्त. थम् । ममालाभेनामीषां वृतत्वस्य निवृत्त्यवस्थायामित्य ह--तहाँति । अनुज्ञाताः सन्त: प्रस्तोत्रादयः स्तुति कुर्वतामित्य ह--स्तुवतामिति । अस्त्वेवं त्वदर्थ पुनर्भया कि विधय मित्याशङ्कयाऽऽहत्वया त्विति ॥ ३॥ .. अथ हैनं प्रस्तोतोपससाद प्रस्तोता देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि । मूर्धा ते विपतिष्यतीति । मा भगवानवोच- कतमा सा देवतेति ॥४॥ अथ हैनौपस्त्यं वचः श्रुत्वा प्रस्तोतोपससादोपस्ति विनयेनोपजगाम । प्रस्तोता देवतेत्यादि मा मां भगवानवोचत्पूर्वम् । कतमा सा देवता या प्रस्तावभक्तिमन्वायत्तेति ॥ ४ ॥ यजमानं प्रत्युषस्तिमोक्तं वचः श्रुत्वाऽनन्तरमेनमुषस्ति प्रस्तोता त्यक्तव्याकुलत्वः शिष्य- त्वेनोपसन्नवानित्याह--अथेति । उपगतिप्रकारम भनयति-प्रस्तोतरिति ॥४॥ प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमायुजि- 14१ ख. अ. 'पेक्षया । २ ख. या आन । ३ क. ‘न्तर्यमथशब्दः । म । ४ , स्यकत्या व्या। ५ क. ग. द. । लत्वं शि। ६ क. तायति ।