पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः खण्डः ११] छान्दोग्योपनिषत् । हते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रा- स्तोष्यो मूर्धा ते व्यपतिष्य तथोक्तस्य मयति ॥५॥ पृष्टः प्राण इति होवाच । युक्तं प्रस्तावस्य प्राणो देवतेति । कथं, सणि स्थावरजङ्गमानि भूतानि प्राणमेवाभिसंविशन्ति प्रलयकाले प्राणमभि लक्ष- यित्वा प्राणात्मनवोज्जिहते प्राणादेवोद्गच्छन्तीत्यर्थ उत्पत्तिकाले । अतः सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वांस्त्वं प्रास्तोष्यः प्रस्तवनं प्रस्तावभक्ति कृत- वानसि यदि मूर्षा शिरस्ते व्य पतिष्यद्विपतितमभविष्यत्तथोक्तस्य मया तत्काले मूर्धा ते विपतिष्यतीति । अतस्त्वया साधु कृतम् । मया निषिदः कर्मणो यदुप- रममकार्षीरित्यभिप्रायः ॥ ५॥..... प्रतिवचनमादाय प्रशब्दसामान्यं गृहीत्वा तात्पर्यमाह-पृट इति । कथमिह प्राण- शब्दार्थो निश्चीयतामित्यार.यात . व प्राण इति न्यायेन.ऽऽह-कथमिति । प्राणाम. नैव संविशति पूर्वेण संबन्धः । प्राण शब्दार्थस्य परमात्मत्वेन निर्णी तत्वमतःशब्दार्थः । पेच्छब्दार्थो पदीयुक्तः । मया तथोक्तस्य मूर्धा ते विपतिष्यतीत्येवमुक्तस्य तव तत्कले स्वापराधावस्थायां मूर्षा व्यपतिष्यदेवेति योजना । प्रमादस्य महतस्वया परिहतत्वादित्यत:. शब्दार्थः ॥ ५॥ अथ हैनमुद्गातोपससायोद्गात देवोदीथमन्वायत्ता तां चेदविद्वानद्दास्यसि मूर्धा ते विपतिष्यतीनि मा भगवानवो वत्कतमा सा देवतेति ॥ ६ ॥ तथोद्गाता पप्रच्छ कतमा से दीयभक्ति मनुगताऽन्दायत्ता देवतेति ॥ ६ ॥ आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्या दित्यमुच्चैः सन्तं गायन्ति सैषा देवतो- १ ख. अ. 'ले । अ° । ङ. ड. . °ले सा । २ ख. घ. ब. अ. 'तः सा । ३ ख. ब. क. च. ब. ड. ढ, ऋतं त्वया । म ।