पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२, आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-१ प्रथमाध्याये- पेक्षित मनःशानार्थः । प्रकार न्तरेणोद्गीयोपासनगन्नकामस्य प्रस्तुत्य प्रतिपत्तिसौकर्थिमा- ख्यायिकामादत्ते-तत्तत्रति । न केवलं हमस्यापत्यं किंतु मित्रायाश्चेति चार्थः । न च सा भस्य पन ति युक्तम् । तथा सति भयपदस्य देयात् । पन्यन्तरापत्यत्वव्या- वृश्यर्थमिति चेन्न । प्रयोजनाभावात् । नन्वत्र वाशनाद्वाषी विवक्षिताविति चेन्नेयाह- वाशब्द इति । कथं पुनर्दल्भस्यापत्यं बकस्तभार्याया मित्रायाश्च पत्यं भवितुमुत्सहते ताऽऽह–व्य मुष्यायणो हीति । चैकितायनो दालभ्य इत्यत्रोक्तमेतदिति सूचयितुं हिन्दः । उदितानुदितहोगवत्केवांचिदृष्ट्या बकोऽस वन्येषां ग्लाव इत्येकस्मिन्नपि विकल्पो भविष्यति नत्य ह-वस्तुविषय इति । कथं पुनर्विना मानमेकस्यैव द्विनामत्वाद्यङ्गी क्रियते तत्राऽऽह-द्वनामेति। इलादिव क्यं स्मृतिरूपं धर्मशास्त्रे प्रसिद्धमित्यर्थः । द्विगोत्रत्वमेकस्य लोकेऽपि प्रतिद्धमित्याह-दृश्यते चेति । यतः सुतो जायते येन चायं धर्मतो गृह्यते तयोरुभयोरित्याह-उभयत इति । ' उभयोरप्यस वृक्थी पिण्ड- दाता च धर्मतः' इति स्मरन्तीत्यर्थः । दामादन्यो मैत्रेय इत्यङ्गीकृत्याऽऽह-उद्गीथ इति । तदुपरास्तो तात्पर्यमृषावनादरे हेतुः । तस्मादृषित्र मषियं वा विवक्षितमित्यर्थः । पक्षान्तरद्योतनार्थो वाशब्दः । श्रौतो वाशब्दस्तहि किमर्थमित्याशङ्कय पाठःदन्यन्न तस्य फलमित्याह - वाराब्द इति । मैत्रेयन्तिं वाक्यं व्याख्याय स्वाध्यायमित्यादि व्याचले- स्वाध्यायमिति । यदुक्तमपिरेको बकादिशब्दैरुच्यत इति तत्र लिङ्गमाह -उवा जेति । शुना मुद्गीय: श्वे द्गीयस्तरका लस्य प्रतिपालनं प्रतीक्षणमषेर्दश्यते तेषां चे गानमन्नाथ । तवेरपि स्वाध्यायकरणं तदर्थभिन्याह-श्वोहीयेति । यथोक्तार्थवाचिशब्दाभावेऽपि सामदियमों भातीत्याह-अभिप्रायंत इति ॥ १॥ तरमै श्वा श्वेतः प्रादुर्ब ब तमन्ये श्वान उप- समेत्योचुरन्नं नो अगवा नागायत्वशनायाम व इनि ॥ २॥ स्वाध्यायेन तोपिता देवर्षिा श्वरूपं गृहीत्वा श्वा श्वेतः संस्तस्मा ऋषये तनुग्रहार्थ प्रादुर्बभूव प्रा,श्चकार । तमन्ये शुक्लं श्वानं क्षुल्लकी: श्वान उपसमेत्यांचरक्तवन्तोऽनं नो स्मभ्यं भगवानागायत्वागानेन निष्पादयस्वित्यर्थः । मख्यप्राणं वागादयो वा प्राणमन्वन्नभुजः स्वाध्या- १ छ. ञ दल्भ्यस्या । ग. छ . ट. दलभ्यस्य । ३ ॥छ त्रट ल्यस्या। ४ क. ग. ट. यान्तया ५ व. ग. छ. अ. ट. छायामि । क. र्थो भवती । ७ ख. छ. अ.थइ। ८ क. काः क्षुद्वा । ९ ख. ग. घ. ड. छ. द. 8. ह. मुख्य प्रा। "