पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०... आनन्दगिरिकृतटीकासंचलितशांकरभाष्यसमेता--[२ द्वितीयाध्याये-- विपर्यये जातेऽसाम नो वतेति । यदसाधु भवत्यसाधु बतेत्येव तदाहुः । तस्मात्सामसाधुशब्दयोरेकार्थत्वं सिद्धम् ॥३॥ कार्यगम्यं साधुत्वमसाधुत्वं चोक्त्वा स्वानुभवगम्यं तदुपन्यस्यति-अथेति । कार्या- त्तस्य साधुत्वादिविवेकानन्तर्यमथशब्दार्थः । स्वसंवेद्यं साधुत्वमसाधुत्वं चेति शेषः । तत्र साधुत्वं स्वानुभवसिद्धमित्येतद्व्युत्पादयति—सामेति । यत्साचित्यादिवाक्यस्य पूर्वेण पौनरुक्त्यमाशङ्कयाऽऽह-एतदिति । असामेत्यादि व्याचष्टे-विपर्यय इति । बते- त्याहुरिति संबन्धः । किं तैरुक्तं भवति तदाह – यदसाध्विति । साधुशब्दः शोभन. वाचीत्युक्तमुपसंहरति--तस्मादिति ॥ ३ ॥ स य एतदेवं विद्वान्साधु सामेत्युपास्तेऽयाशो हर यदेन साधवा धर्मा आ च गच्छेयुरुष च नमेयुः ॥ ४ ॥ Or - इति द्वितीयाध्यायस्य प्रथमः खण्डः ॥ १ ॥ अतः स यः कश्चिःसाधु सामेति साधुगुणवत्सामेत्युपास्ते समस्तं साम साधुगुणवद्विद्वांस्तस्यैतत्फलमभ्यांशो ह क्षिप्रं ह यदिति क्रियाविशेषणार्थमेन- मुपासकं साधवः शोभना धर्माः श्रुतिस्मृत्यविरुद्धा आ च गच्छेथुरागच्छेयुश्च न केवलमागच्छेयुरुप च नमेयुरुपनमेयुश्च भोग्यत्वेनोपतिष्ठेयुरित्यर्थः ॥ ४ ॥ इति द्वितीयाध्यायस्य प्रथमः खण्डः ॥१॥ - तयोरेकार्थत्वमतःशब्दार्थः । उपासकमेव विशिनष्टि—समस्तमिति । आगच्छेयु- रिति यत्तत्क्षिप्रमेवेति क्रियाविशेषणत्वं यदित्यस्य द्रष्टव्यम् ॥ ४ ॥ इति द्वितीयाध्यायस्य प्रथमः खण्डः ।। १ ।। 128 (अथ द्वितीयाध्यायस्य द्वितीयः खण्डः । ) 31.6--८ लोकेषु पञ्चविध सामोपासीत पृथिवी हिं- १च. द. भ्याशः शि° । २ क. ग. ट. ठ. " य । ३ क्त. ङ. डे, हूँ. मनध। ४ ख, ञ. "युश्चाऽऽगच्छेयुर्न के । ५ ख. ग. घ. च. त्र, ट. ठ. °युश्च ।