पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः २] छान्दोग्योपनिषत् । श्रीराम शेष दशाश्रम कारः । अमिः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो यौनिधनमित्यूर्वेषु ॥ १ ॥ कानि पुनस्तानि साधुदृष्टिविशिष्टानि समस्तानि सामान्युपास्यानोति । इमानि तान्युच्यन्ते लोकेषु पञ्चविधमित्यादीनि । ननु लोकादिदृष्टया तान्यु- पास्यानि साधुदृष्टया चेति विरुद्धम् । न । साध्वर्थस्य लोकादिकार्येषु कारण- स्यानुगतत्वात् । मृदादिवद्घटादिविकारेषु । साधुशब्दवाच्योऽर्थों धर्मो ब्रह्म वा सर्वधाऽपि लोकादिकार्येष्दनगेतम् । अतो यथा यत्र घटादिदृष्टिमंदादिदृष्टय. नुगतैव सा । तथा साधुदृष्टयनुगतैव लोकादिदृष्टिः । धर्मादिकार्यत्वाल्लोकादी. नाम् । यद्यपि कारणत्वमविशिष्टं ब्रह्मधर्मयोः, तथाऽपि धर्म एव साधुशब्द- वाच्य इति युक्तं साधुकारी साधुर्भवतीति धर्मविपये साधुशब्दप्रयोगात् । ननु लोकादिकार्येषु कारणस्यानुगतत्वादर्थप्राप्तैव तदृष्टिरिति साधु सामेत्युपास्त इति न वक्तव्यम् । न । शास्त्रगम्यत्वात्तदृष्टः । सर्वत्र हि शापापिता एवं धमा उपास्या न विद्यमाना अप्यशास्त्रीयाः। एकस्योभयश्चिविषयत्वमयुक्तम् । नहि घटदृष्टिगोचरः सन्पटदृष्टेरपि गोचरः स्यादिति शङ्कते--नन्विति । एकस्मिन्नपि मस्तुतं दृष्टिद्वयमविरुद्धमिति समाधत्ते-न साध्वर्थ- स्येति । यथा घटांदिष मृदाद्यनुगतं तथा साधशब्दार्थस्य कारणस्य लोकादिषु कार्येष्व- नुगतत्वदिष्टौ साधुदृष्टेरनुगमान्न दृष्टिद्वयस्यैकत्र विरोधोऽस्तीत्यर्थः । तदेव स्फुटयति- साधुशब्देति । साध्वर्थस्य लोकेष्वनुगतिरपिशब्दार्थः । यत्रेति देवदत्तोक्तिः । सा घटा- दिदृष्टिस्तत्रेति शेषः । ननु साधुशब्दार्थयोधर्मब्रह्मणोस्तुल्यं कारणत्वम् । तथा चात्र साधु. शब्दार्थो न व्यवस्थितः स्यादन्याग्यं चानेकार्थत्वमित्याशङ्कयाऽऽह-यद्यपीति । धर्म:020 एवेन्यत्र तथाऽपीति च वक्तव्यम् । ब्रह्मणि तु परमानन्दे साधुशब्दो भक्त्या गयितव्यः । न च धर्मस्य निमित्तकारणत्वान्न कार्यऽनुगतिरिति वाच्यम् । कर्मापूर्वसहितदधिपयःप्रभृत्य- वयवसमुदायस्य धर्मत्वात्तत्परिणामत्वाच्च कार्यस्य तत्र तदनुगतिसिद्धेरिति द्रष्टव्यम् । अपूर्वत्वाभावेन विधिमाक्षिपति-नन्विति । कारणानुगमस्याऽऽनुमानिकत्वेऽपि तदृष्टि. करणमपूर्वमेवेति परिहरति--न शास्त्रगम्यत्वादिति । यश्चार्थादर्थो न स चोदनार्थ १६. ह. स्थानीति सा । २ ख. ड. अ. ढ. 'गतो। ३ क. योः । । ४ ख. घ. ङ.. ह. "ति कार्याध ठ. ति कम । ५ ड. मकार्यवि । ६ ट. त्वात्तद । ७ क. ग. ट. उ. ड. पाप्त्यैव । द ख. अ. 'स्त्रप्रणीता। ९ स. छ. झ. 'र्थका । १० ख. छ. ३. ति ब। ११ क. ग. ल. कार्यानु' । १२ क. ख. छ. स. ढ. ए. कत्वम् ।