पृष्ठम्:छान्दोग्योपनिषत् (शाङ्करभाष्यसमेता).pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ आनन्दगिरिकृतटीकासंवलितशांकरभाष्यसमेता-[ २द्वितीयाध्याये- इति न्यायेनोक्तं विवृणोति-सर्वत्रेति । लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चभक्तिभेदेन पञ्चप्रकारं साधु समस्तं सामोपासीत । कथम् । पृथिवी हिंकारः । लोकेष्विति या सप्तभी तां प्रथमा- त्वेन विपरिणमय्य पृथिवीदृष्ट्या हिंकारे पृथिवी हिंकार इन्युपासीत । व्यत्यस्य वा सप्तमीश्रुतिं लोकविषयां हिंकारादिषु पृथिव्यादिदृष्टिं कृत्वोपासीत तत्र पृथिवी हिंकारः । प्राथम्यसामान्यात् । अग्निः प्रस्तावः । अग्नौ हि कर्माणि प्रस्तूयन्ते । प्रस्तावश्च भक्तिः । अन्तरिक्षमुद्गीथः । अन्तरिक्षं हि गगनम् । गकारविशिष्टयोद्गीथः । आदित्यः प्रतिहारः । प्रतिप्राण्यभिमुखत्वान्मां प्रति मां प्रतीति । द्यौनिधनम् । दिवि निधीयन्ते हीतो गता इत्यूपूर्ध्वगतेषु लोक- दृष्टया सामोपासनम् ॥ १ ॥ लोकेम्वित्यादिवाक्ये पञ्चविधसामदृष्ट्या लोकानामुपास्यत्वप्रतीतरत्रापि हिंकारदृष्टया पृथिव्या ध्येयत्वे प्राप्ते प्रत्याह-लोकेष्वितीति । लोकाः पञ्चविधं सामेत्युपासीतेति विभक्तिविपरिणामेन प्रथमवाक्यार्थपर्यवसानात्तदनुसारेणात्रापि पृथिवीदृष्टया हिकारे ध्येये सति पृथिवी हिंकार इति पृथिवीदृष्टिमारोप्य हिंकारमुपासीतेति द्वितीयवाक्यं पर्यवस्थती- त्यर्थः । लोकसंबद्धा सप्तमीश्रुतिहि कारादिषु तत्संबद्धा च द्वितीया लोकेषु नेतव्या । तथा च लोकविषया सप्तमी हिकारादिषु तत्संबद्धा च द्वितीया लोकेषु व्यत्यस्य पृथिव्यादिदृष्टिं हिंकारादिषु कृत्वोपासीतेति पक्षान्तरमाह--व्यत्यस्येति । ब्रह्मदृष्टिरुत्कर्षादिति न्यायेन पक्षद्वयमुक्त्वा प्रतिवाक्यं व्याचष्टे-तत्रेति । उक्तरीत्याऽन्योपासने प्रस्तुते सतीति यावत् । अध्यासस्य सादृश्यनिबन्धनत्वाद्वयक्तसादृश्याभावेऽपि यथाकथंचित्कल्पनीयमिति मत्वाऽऽह--प्राथभ्येति । लोकेषु पृथिव्याः सामसु च हिंकारस्यं च प्राथम्यमस्ति तस्मात्सामान्यादिति यावत् । अग्निदृष्टया प्रस्तावोपासने प्रस्तावत्वं सामान्यमाह-अग्नौ हीति । अन्तरिक्षदृष्टयोद्गीथोपासने गकारसंबन्धसादृश्यं दर्शयति--अन्तरिक्षं हीति । आदित्यदृष्टया प्रतिहारोपास्तौ प्रतिशब्दसामान्यं हेतुमाह--प्रतिप्राणीति । युदृष्ट्या निधनोपासने निधनत्वसामान्यमाह-दिवीति । उक्तमुपासनमुपसंहरति-इत्यूर्वे- विति ॥१॥ १ क. ख. घ. ञ. ठ. ड. ढ, णभ्य पृ । २ क. ग. च. ट. °थिव्यादृ । ३ क. ग. ट. ठ. °प्तमी श्रु० ।- ग. ट. द. "रिक्षे हि गान । ५ क. ग. स. पूर्व ग° । ६ क. म. ट. स्य पा । ७ ख. छ. ञ, ट. ति ऊधगतेविति' ।