पृष्ठम्:जन्मपत्रदीपकः.pdf/५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९ जन्मएकीयपक्षः त्रिंशांश कुजयमजीवझलिताः पञ्चेन्द्रियसुखनिद्रथशन ! विषमेषु ससँ पूरक्रमेण त्रिंशांशयः कश्यपः ।। ४ ।। विषस राशियों (१५७६९/११ ) में इससे ५८७४५ अंशो के भौम, शनि, बृहस्पति, बुध और शुक्र ये च ग्रह बसी होते हैं । यवं मम राशियों ( २।४।६।८।१०१२ ) के विपरीत अर्थात् ५/७/११५ अंशो के शुन, बुध, बृहस्पति, शनैश्चर आर मङ्गळ ये त्रिशांश ईवाम होते हैं ।। ४७ ।। ईत्रशांशबोधकश्चक्र मे० मि० सिं० तु० ध० ॐ० धृष० कर्क० कन्या० वृ० मक० मी० थे मङ्गल ५' शुक्र = = = = =

=

५ शनैश्वर ७ बुध


- ८ बृहस्पति ८ बृहस्पति ७ बुध ५ शनैश्चर --- --


-


५ शुक्र यू मङ्गल षष्टयंश षष्ठयंशकानामधिपास्त्वयुग्मे घोरांशकाद्याः सुरदेवभागः । यदीन्दुरेखादिशुभाशुभांशक्रमेण युग्मे तु यथा विलोमात् ॥४८॥ ३०/३० कलाका एक एक षष्ट्यंश होता है। प्रत्येक राशि में उसी राशि से प्रारम्भ होता है। और उनके घोरांशक इस्यादि क्रमसे विषम राशियों तथा इन्दु रेखादि क्रम से सम राशियों में स्वामी होते हैं। जो चक्र से स्पष्ट है । ४८ ।। पारिजातादिसंश ऐक्यं द्वित्रयादिवर्गाणां क्रमाज्ज्ञेयं विचक्षणैः । पारिजातनुत्तमं गोपुरं सिंहासनं तथा ॥ ४९ ॥ पारावतांशकं देवलोकं च ब्रह्मलोकफम् । ऐरावतं तु नवकं वैशेषिकमतः परम् ॥ ६० ॥