पृष्ठम्:जन्मपत्रदीपकः.pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रन्थ ऍरिचय है. तदग्र उद्देश्य दिवि नर्कराल३३ को सुदूरे चिदुप निवाते । अनडप्रान्तगते सुरम्ने प्रयासे युभे ब्रह्मपुत्रिधा ॥ १ ॥ आशीद्विवेदी (द्वजवर्यंपूज्यः श्रीनङ्ग रद्वाजम् यज्ञाः ग:न्य धभ्यः प्रपितामहो मे भले तिनाम्न जान्न प्रसिद्धः ॥ २ ॥ तस्यऽभवग्वङ्कि सिशस्तमस्तेष्वग्रजो यालरामशन ! तस्यानुज्ञः कुष्ठ इति प्रसिद्ध विद्वद्भवः लट्ठपणाधन(ढयः । ३ । श्रीमान्त शमहित महात्मा पितामहः मे मतिमनुदारः ? विनयेदस्तय स्ववशं स्वजन्मनालै१ी चर ॥ ४ ! पुत्रास्तदीया बहवो विनष्ठ अन्ते बयस्येव ततो बभूव } बीसे खुदारो विदुषां वरिष्ठः श्रधर्मदत जनक्रो मदीयः ५ ६ ॥ विशत्यदत्रयस्य तस्य पुत्रोऽभवं किल । विन्ध्येश्वरीप्रसादेति नाम्ना रोकेति विश्रुतः ॥ ६ ॥ एकाकिनं स जनको मदीयः स चैकवर्षीयमितोऽवयम् । हा मेऽलइयं जननीं तथा च दुःखाम्बुराशौ नितर निमग्नाम् ॥ ७ ॥ कृत्वा च सतत पितरौ स्वीयौ वोरन्धकाऽतितरां त्रिीनौ । चितं स्वकीयं कठिनं विधाय यातो दिवं नितरौ विहाय ॥ ८ ॥ श्रीविश्वनाथकृपया नगरीं तदीयं सम्प्राप्य मातृजनकस्य कृपावलम्बात् । रामाभिलाष इति सुप्रथितस्य नाम्ना ज्ञानं व्याप्य सुळिपेस्तत एव सम्यङ् | ९ । | ततः श्रीप्रभुदत्तास्यसहास्मद्धिमशालिनः १ विद्ययैस्य सविधे यजुर्वेदसपीठम् 4.१० ॥ पूज्यपाइगुडूच्यैरिसालतज्योतिर्विदः सुधिषणाधनिनस्तथा च । लोकोचशेसमगुणैर्गुथितस्य श्रीमपूज्याङ्घ्रिपङ्कयुगलस्य सुधाकरस्य मे ११ ।। सूनोः समस्तगणितऍचपारगश्री पद्मकरस्य शरणागतवत्सलस्य । ज्योतिर्विदः सकलकाव्यकलाप्रवीण श्रीचन्द्रशेखर सुधीप्रवरस्य तद्वत् ॥ १२ ॥ प्राच्यान्तेवासित्वं तेभ्यः स्वस्य बोधकलिकां च । दुधवार्थपरीक्षां ज्योतिःशास्त्रे स्सुली ९: ॥ १३ ॥ लघुजातकस्य सरयं टीकां ओबालबोधिनीनाम्नीम् । संकृतभाषाबदां विधाय पूर्वे ततः पश्चाद् ॥ १४ ॥ जातकालंकृतेः स्पष्ट हिन्दीटीक खभूमिकाम् । रिकाणां मनस्तुष्टयै ( विनोदाय ) बिधय तदनन्तरम् ॥ १५ = अलिकव्यवहृतिसिन्यै ‘फलितनवरत्नसंप्रहं विच्यम् हिन्दीटीकोपेतं सोदाहरणं प्रकाशयित्वा च ॥ १६ ॥ दूरस्थस्वाद्विदित्वा शिथिछितमखिलं स्वीयगेऽप्रबन्धे ऋतद्गत्य काश्याह सुनिवसनविधिं संविधास्यन् स्वगेहे । यज्ञे संवस्त्र भूमिखगखगधरा १९९१ संमिते बैक्रमीठे ग्रन्थं चेमें स्टी डखनुचितचितं पूर्णता प्रापयसि ॥ १० ॥