पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पितामहसिद्वान्त' । धैन विभनेत् । लब्धं क्रान्त्यग्रे शरो ग्रहाणामर्कवर्ज्य- मुत्तरे दक्षिणेच विचितिरस्ति । अघ चन्द्रादीनां मध्यमविचेपाः । शून्यमुनिय- मा: २७०, शून्याशाः ११०, यमशरेन्दवः १५२, रसा- II. ७६, षड्गुणेन्दवः १३६, खाग्निभुवः १३० । चन्द्र- पातयोग केन्द्र जीवां चन्द्रमध्यम विक्षेपहतां व्यासा- न विभनेल्लव्धं चन्द्रस्फुट विक्षेपः । तात्कालिक स्फुटग्रस्फुटपातयोगज्यां भौमजीवसौराणां मध्य- विक्षेपहतां स्फुटान्त्य कर्णेन विभनेल्लव्धं स्फुटविक्षेपः । बुधशुक्रयोस्तु तात्कालिकशीघ्रोञ्चर फु टपातयोगज्यां स्खमध्यविचेपहतां स्फुटान्त्यशोघ्र- कर्णेन तयोः स्फुटविक्षेपः तेषां विभजेल्लव्धं क्रान्ति चाप स्फुट विक्षेपयोर्टिंगैक्ये योगो भेदे वियोगो यद्दिक् शिष्यते सा स्पष्टक्रान्तिः | तस्या योगवि योगतः शिष्यते या दिक् तहोलस्थो ग्रहो भवति [ एवं ग्रहाणामुत्तरेय दक्षिणेन च गतिर्ज्ञेया । भचकत्रशेनोदयास्तमयौ कुर्वन्ना: पश्चिमेन यान्ति पूर्व प्रजन्तो भगणपरिवार्त्तान् कुर्वन्ति । तत्र न सूर्योचपातैः सममेव लकादक्षिणोत्तरं फाल्गुनान्ते सर्व एव कल्पादावकोंडये मोनमेष- सन्धिगा भवन्ति करपावसाने च । मेषप्रवेशे वा गत्वा