पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृद्धवासद्वासेद्धान्तः । हेमन्ते दूरगो बाति मन्दरश्मिरतस्तथा । दैत्यमागे तोत्रकरो ग्रौम्ने मन्दकरो भवेत् ॥ १२५ ॥ इति श्रीववृिद्धवसिपी गणितक कामे भूगोलाधिकारी हादशः ।। १२ ।। वसिष्ट उवाच | अभूगोलतः (१) पूर्वाङ- रसवारिधिभूगना: ८१६६० ॥ ३ ॥ चंन्द्रोञ्चस्य युगाटाव्धि गनदंन्ताष्टवय: ३८३२८४८४ | वृहस्पतेर्युगाङ्काद्रि- पञ्चाद्रिगुणभृशराः ५१३७५७६४ ॥ ४ ॥ राहोदाइनागावि १ सप्तवाय वियहना: ८०५७३८६ भनेः पश्चशराव्यष्ट. रसपागभास्कराः १२७६६८ २५५ ।। ५ ।। नक्षत्राणां तर्खे च स्थिता कक्षा द्विजोत्तम । (१) यत्र चन्द्ररय बुभशु- मनेजानेव नवा रः ।। यस्तो