पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ ज्योसिदान्तसंग्र यमभृवियदद्भ्राङ्क- गजामशरदोर्मिता २५६८६००१२ ॥ ६ ॥ तदूर्ध्वं व्योमकक्षा याद्द्ब्रह्माण्डं तन्निगद्यते । भानामन्यतमस्यापि चोर्ध्वे वाऽधः स्थिता द्दिज ॥ ७ ॥ चन्द्रस्य भगणाः करुपे गुखिताः शशिकचया | आकाशकचा सा ज्ञेया करव्याप्तिस्तथा रवेः ॥ ८ ॥ आकाशकच्चा विता यत्कल्पभगणैः फलम् । तत्तत्कचा भवन्तौह सुमते योजना त्मिकाः ॥ ८ ॥ पथ्या विनिहता भाने: कक्षा भानां भवेदिह | ऊर्ध्वस्थितस्य महतो कच्चाऽल्पाऽधःस्थितस्य च ॥ १० ॥ शीघ्रं च भगणान् भुक्त खेचर: कच्चयाऽल्पया | महत्या कचया भुते चिरेण भगणान् ग्रहः ॥ ११ ॥ द्विजथेष्ठ नभःकक्षा १८७१५०८०८६४००००० विभक्ता कल्पभूदिनैः 4 १५७७६१७८२८००० । व्रजन्त्यनुदिनं खेटा: प्रागाप्तैर्योजनात्मकै: ११८५८४३ ॥ १२ ॥ तयोजनाइता चन्द्र- . कक्षा ३२४... भक्ता स्वकचया । .