पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'वृद्धव सिष्ठसिदान्तः । लब्धिः पञ्चदशाप्ता च स्वस्वमागूगतिलिप्तिकाः ॥१३ महोकर्ण १६०० गुणा कक्षा महीपरिधि-५०५८ ना हृता । तत्कर्ण: स्यात् तथाऽसौ भू- कर्णेनोनो दलीकृतः ॥ १४ ॥ तद्ग्रहौच्च्य महीष्टष्ठाद् विज्ञेयं दिनसत्तम । चन्द्रस्य कचान्यासः स्या- चन्द्रागिजिन दिग्मितः १०२४७१ ॥ १५ ॥ वुधावस्याब्धिरामाङ्क- नवनेत्राग्नि. ३२६६३४ योजन. | सूर्यस्य तिथिनन्दा- रसरामैकयोजनः १३६६६१५ ॥ १६ ॥ भौमस्य पर्वताचा रससप्ताच दे।र्मितः २५७६६५७ | गुरोर्भास्करपञ्चाष्ट- जिनभूपति-१६२४८५१२ योजनः ॥ १७ ॥ कक्षाव्यासो भगार्नन्द- उपभाभिगशास्तथा ८४२७३८ । ७८