पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ ज्योतिपसिद्धान्तसंग्रहे चन्द्रोच्चस्य युगागाभ्र- दोर्य में कार्क- १२१२२.७४ संमितः ॥ १८ ॥ पातस्य कुयमाङ्गावि. गजवेदशराविनः २५४८२६२१ । शनेर्गजगजाग्न्यद्रि- नगरामसागरा: ४०३७७३८८ ॥ १६ ॥ भानां वेदाभनन्दाधि- नवभूयमपन्नगा: ८२१६४८४ | योजनान्युदितानीह कक्षाव्यासस्य सुव्रत ॥ २० ॥ [[खवेद वेदांविरसाषट्क गजावदेवावग नैकगोऽचा. ५८१८० ३३०८६६६४४४ • I ब्रह्माण्डभाण्डोदरयोजना नि कक्षाथुतेर्वा नभसो भवन्ति ॥ २१ ॥ आकाशकच्चा १८७१२०८०८६४०००.०० दिन हन्द निघ्नो भक्ता च कल्पोद्भवभूदिनेन १५७७६१७८२८०००। लम्बानि च प्रागूगतियोजनानि हतानि तानि रुफकचयाऽतः ॥ २२ ॥