पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्टसिद्धान्तः । भवन्ति वा भास्कर पूर्व कास्ते मध्यग्रड़ा एवमपि प्रसाध्याः | मन्दोचपातीय विधाय तेषां पूर्व हि कक्षाभिधयोजनानि ॥ २३ ॥ चिरा: खखकत्तायां भ्रमन्तोऽपि द्विजोत्तम | [[कू चरन्तः प्रतिदिनं लखन्ते तुल्यमेव हि ॥ २० कच्चावशेनैव नभचरस्य॒ भिन्ना गतिः स्यादिति यस्य चाल्पा । बही गतिवी महती च कक्षा यस्याल्मिका तस्य गतिः प्रदिष्टा ॥ २५ ॥ अतः शनेरल्पगतिर्निकता चन्द्रस्य कचाल्यवशाच हो । भवक्रपूर्ति महत्वाऽल्पगानो चाल्पेन कालेन व्रजेत शैय्रयः ॥ २६ ॥ पचनकचाभमणं च चक्र- पापात्मक२१६०० तन्नियवं निरुत् । रुदेव सूर्यादिनमञ्चयां म्युमध्यभुक्तिकण निरुवाम् ४ ७७ "1