पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पितामहसिद्धानः । ते खदेशराश्युदयप्राणा भवन्ति । त एव व्युत- । अभोष्टदिने तन्मूलाग्रोमरि- मेण तुलादीनां मोनान्तानामपि मध्याह्न छायाग्रमूलं याम्योत्तरा । रेखामत्यमुख पुच्छरेखा प्राच्यपरा | आदित्य चन्द्रयो रन्यतरस्य देशान्तरकर्म विना ग्रहणं कार्यम् । तद्यथाऽऽगते काले यदि भवति तदा रेखामध्ये स्वदेगो ज्ञेयः । अयादौ रेखापश्चात् । पञ्चात् प्राक् | तत्कालान्तरं पष्टितं पञ्चभिः सह- , सैर्भजेल्लवं देशान्तरयोजनानि । ग्रहस्थार्धरा- चान्मध्यावं यावत् पूर्वकपालः । मध्याह्लाद - रावं यावदपरकमालः । तत्रार्कस्य कंचित् कालम- वलम्व्य कायाइयं गृह्णीयात् । तत्कर्णी व्यत्यासेन | शङ्कप्राच्चपरान्ते तयोरन्तरं विषुवडाया ग्रहणम् । इष्टेऽह्नि इष्टदिनवैपुषभाक्षान्तरम् 1, एकदिगभिमुखौ- भ्वछायाभ्यो भिन्नाभ्यो युक्तः सूर्यापक्रमः । तेन त्रिज्या इता परमापक्रमज्यया विभनेल्लव्यचा ● पमर्क: प्रथमपदे । द्वितीये पड्भ्यः शुद्धः । तृतीये पडूभयुक्तः । चतुर्थे चक्रात् शुद्धः । विपुच्छा- यातः तरुणां छाया होयमाना। प्रथमप्रदे । ऊना हमिती द्वितीयपदस्थे । मृद्धिमत्यधिका तृतीयपदम्बे । हीयमानाऽधिका चतुर्थपदस्थे । J 1 .