पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पितामहसिन्दान्तः । दश १०, षड्यमा: २६ । शर्वा: ११, मनवः १४, खचन्द्रा: ॥ २० | £ प्रथैतेषां विचेपाः | दश १०, द्वादश १२, पञ्च ५ पुत्र ५, दश १०, एकाइ ११ पट् ६, खं०, सप्त७, खं०, (द्वादश१२, त्रयोदश१३, एकादश११, हौर, अष्टत्रिं- शत् ३८, ( १ ) सार्वत्रीणि २३०, सर्वाष्टौ ८३०, सत्रिभागाः पञ्च ५१२, पञ्च ५, द्विषष्टिः ६२, त्रिंगत् ३०, षट्त्रिंशत् ३६, खं०, चतुर्विंशतिः २४, षड्विंशतिः २६, सन्यं, च । 1 तत्राश्विनीभरणीकृत्तिका पुनर्वसु पुष्यमधाभाग्यायं- म्णम्वासी वैश्वदेवाभिनिच्छ्रवणघनिष्ठाला हिर्बुध्न्य रेष तीनामुत्तराः । रोहिणी सौम्याहिसार्प हस्तचित्रा- विशाखामैनेन्द्र मूलाप्यवाहणानां याम्याः । रेवत्यु- दय: प्राची । सर्वस्य महती योगतारा | राशि- इयं सप्तविंशतिर्भागा भगस्त्यध्रुवमः । षद्सप्तति- भागेस्तस्य याम्यो विचेपः । पञ्च (२) f १५ खम् ० १3०, हो, अथ भौमादीनां वक्रकेन्द्राणि राश्यादीमि । यञ्च ५ मनवः १४ खम् । वेदाः 8 षड्यमाः २६ चम् ● । वेदाः ४ पञ्च ५ खम् ● । ५ । वेदाः 8 प्रयोदय १३ त ^ ● ३ $ 2