पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ ज्यौतिपासचा संग्र संवत्यरात् मञ्चहृतात् अवशेषो वत्सराद्यो 'ज्ञेयः । चादित्यचन्द्रो भौमो बुधो जीवः सितः सौर- येति क्रमो ग्रहाणाम् । संवत्मरात् सप्तहृताव- शेषं चतुर्थक्रमेण संवत्मगधिपो भवति । चन्द्रा- "ब्द दिनगणात सप्तहृतात् प्रमेगौव दिवसाधिया | चन्द्रदिनगणात अशोत्यधिकशतहृताल्लब्ध रुशहृत- मवशेपं पर्वप । ब्रह्मचन्द्रेन्द्र वैश्रवणाग्निय मेशा च पर्वपाः । दिनगणमिष्ट ग्रहभगणगुणं भूदिनैर्वि भने- • लब्धं भगणादिलङ्कादये ग्रहो भवति । घर- मितफालेन ग्रहस्यैकदिवसभुक्ति सगुण्य ष्ट्या विभ. नेदवाप्तं व्युदये घटणम् । अस्तम्ति धनम् । एवमुत्तरगोले । दक्षिण गोले विपरीतम् । देशान्तरयोजनानि पट्या संगुण्य पञ्चभिः सह- स्वैर्मनेल्लव्धं रेखामाग्भागे शोध्यम् । अपरसिंन् देयम् । एवमिष्टदेशे इष्टकाले ग्रहो भवति । तत्कालार्कचन्द्रौ मन्दकर्मणैव स्फुटौ कार्यो ' भौमः कर्मचतुष्टयेन । मन्द्रं शीघ्रमिति कर्माणि । मोणि । तत्र भौमो घपरिधिश्च । शुक्रस J शौघं कन्दं अन्येषां शीघ्रमन्द क मन्देन संस्कार्य: । तच्छी- परिधिइयमपि । तत्र भी- मजोक्सौराणामर्क: शीघ्रः खयं मध्यमा ।