पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पितामहसिद्धानः । पञ्चस सिकपरिधिकर्णेनोनानि तेनैव तटूमेन विभनेल्लघं अनानि सुवितानि रविव्यासेन मृच्छाया | स्फुटशशिकर्णार्धेन पञ्चसहत्रिकखपरिधेः कहतं भृशयया विभजेलधं व्यासार्धगुरुं स्फुटचन्द्रकगार्धन विभनेल्लव्धं राहुमानकलाः । ग्रहमानस्यार्धकला: पष्टिगुणा भुक्त्या विभजे- लग्धं संक्रान्तिकालात् प्रागपरेण पुण्यका- । अर्कोनचन्द्रा ल्लिप्तीकताव्योमय मसप्तभक्तात् शुक्ल प्रतिपदागिता तिथि | शेषात् पष्टिगुणद् भुक्त्य- न्तरताघटिकादिः कालः । कृष्ण चतुर्दश्यन्तार्धे सदैन शकुनिः । भमापूवीर्घे चतुष्पदम् द्वितीये नागः | प्रतिपदाद्य किंस्तुघ्नः । धनचन्द्रलिप्ता खरसाम्नि भिर्भजेदवशेषा तिथिवत् काल: लब्धा- देकोनातृ सप्तहृताटवशेषं चवात् करणम्' । चन्द्रार्करोगे लिप्तीकृतेऽष्टयतभाजिते लब्धं विष्कु- भादिगतयागाः । अवशेषाद्भुक्तियोगेन तिथिवद् गतगस्यकालम्तेन चन्द्रार्कयो: क्रान्तिसाम्यम् । त व्यतीपातो भिन्नायने गोलैको । वैश्टतिः समायने गोलभेदे च । ध्रुवौ चन्द्रार्कयोगान्तरे चन्द्रार्करोगावित्र्ये धिकाजिति(१) ततो क्रान्ति (१) रवि |