पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिषसिद्धान्तसंग्रदे A तात्कालिकमातेन चन्द्रात् स्फुटक्क्रान्तिः । प्रथम तृतीयपदान्तस्ये चन्द्रे चन्द्रस्पष्टा क्रान्तियंदोना भवति तदा क्रान्तिमाभ्यासावः । प्रथमतृतीयप - दस्थे' चन्द्रमसि तदपक्रम साम्ये गतैष्यः क्रान्तिसाम्य- कालोऽन्यथाऽतीतः । द्विनौयचतुर्थपदस्खेऽन्यथा | विक्षेपेण खक्रान्तिदिगुत्पत्तौ चन्द्रापक्रममधिकोनं कल्पयेत् । क्रान्त्योर्युतिरन्यदिशो रेकदिश रन्तरं व्यतीपतिऽन्यथा वैधते प्रथमाख्यः । एवमिष्टकालि- कैरर्कचन्द्र पातेर्द्वितीयाख्यस्ततः प्रथम द्वितीयकालयो- ईयोरेष्योऽतीतो वा पातस्तयोरन्तरमन्यथा. यो- गोऽयं हारः । अथमगुणस्ष्ट कालस्य तेन कालेना- सुक द्वितीयं कृत्वा विशेषकर्मणा रफुटः कालः साध्यः स व्यतीपातमध्यकालः | आदित्यचन्द्रमानयोगः पष्टिगुणो भुक्त्यन्तरेष हृतो लब्धा स्थिति। इति विष्णुधर्मोत्तरी पोति, शास्त्रे तिपिनक्षत्र प्रकरणं नामाध्यायः । दिन गतशेपाल्पकालस्योत्तरग ले चरार्धहीन दृक्षिणे युतस्य नीवाऽहोराचव्यासा६हता किज्या हृता गोलविपर्यये त्रिज्या (१) युतोनछेदः । छेदोऽव लम्बकल्याइतस्त्रज्या विभाजितः शङ्खः । शङ्कवर्ग- हीनस्य त्रिज्यावर्गस्य पदं हाज्या हादशहा शङ्क- (२) पेरेंद्र वितरम् । (