पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पितीमहासद्वान्तः । in हता इष्ट माध्याह्निकार्कक्रान्त्यञ्चसंयोग वियोगशेषं दक्षि- • बोत्तरगोलयोरनष्टं तद्राभिनयादपास्य तज्ज्या भाग- 'हारः । द्वादशहताया अनष्टजीवाया लब्धं माध्याहिकी • छाया | त्रिज्यार्कवातो मध्याहृछायाभागापहारविभक्त- स्तत्कर्णः | विषुवत्कर्ताहतां त्रिज्यां स्वेटच्छायाकर्णेन विभजेत् लब्धमुत्तरदक्षिणगोलयोः क्षितिज्यायुतीनं व्या. • सार्धिताडितं म्वाहोरात्रार्धेन विभजेत् लब्धचापं गोल- विपर्ययाचरदलयुतीनं दिवसस्य गतं शेषं वा भवति । इति विष्णुधर्मोत्तरे ज्योतिः शास्त्रे छायाप्रकरणम् । इष्ट कालस्फुटार्क राशिभुक्तलिप्तास्तदन्तराभ्युदयप्रा- हतागृहलिप्ताभिर्विभनेत् लब्धमर्काक्रान्तराशेर्मुक्त- कालस्तदेष्ट कालप्राणेभ्योऽपास्यावशेषाद्भुक्तराभ्युदयप्रा- या अपास्याः भोग्यकालेनानन्तरराभ्युदया अपास्याः । अर्कराभ्युदयो देयः । त्रिंशद्वगुणितशेपाद शुद्धराभ्युद- याप्तभागाद्यम् । एवं राशिगतकाललग्नोदया: षड्रा- शियुतार्कार्कभुक्तगताद्या: काले लग्नाच ! लग्नाद्भुक्तक- लाभ्यः कालयोगे तदन्तरराश्युदये युते लग्नोदयकालः । इति लग्नप्रकरणं नामाध्यायः । भौमजोवसौरा मन्दाः ! शीघ्रौ बुधसितौ बक्रे मन्दा अन्यथा शीघ्रौ । मन्दग्रहाः कातरगाः । काल- दृश्यादृश्यांशेन यदा तदा पूर्वार्धोदयन्तस्य भावी