पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पितामहसिद्धान्तः । t दिगैक्ये वियोगोऽन्यथा योग: स्फुटबांड: । 'खदृगू ज्यावर्गभुजज्यावर्गविश्लेषपदयोगः कपालभेदे ऐक्ये त्रियोगः | प्रथमांगज्या | दिगैक्ये विशेषो दिग्भेदे युतिः । द्वितीयाप्रथमावर्गयोगपदं कोटि: । कोटिव वर्गयों- गमूलं कर्णः । अनाञ्चन्द्रात् केन्द्रम् | तस्मात् ज्या केन्द्रमाननी नवत्या हृता सितं केन्द्रे चतुर्थप्रध- मपदस्थे । द्वितीय तृतीय पदम्ये कृष्णम् । इन्दुमानचतुर्भा- गचतं सितेन्दुमानदलावलब्धेन पृथग्युतं सूत्रं खदि- नात् गतशेपाल्पकालेन मिश्रितखदिनावलब्धं छेदः । ततम्छेदविभाजितात् सितातृ सितेन्दुमानभुनकोटिसू- त्राण्यड्डुलतां यान्ति पूर्वापराशाभिमुखं केंन्द्राण्याद्यप- दगे सितं परिलिखेत् । एवं द्वितीयक्तीयगे कृष्णं विम्बम् | चन्द्रमक परिकल्प्य ततोऽर्कादाधा गयो तथा भुजो देयः । तद्ग्रात् स्वाभिमुखे ततः कोटि: । ततस्तदन्तलग्नेन पूर्वान्तं पुनस्तत् कुर्यात यावद्विशेषं लब्धानं स्यात् । (१) इति लम्बनसंस्कृते तिव्यन्ते ग्रहणमध्यमः । चन्द्रवत् कल्पितवित्रि- भाद् सक्रान्तितोऽछेऽधिके सौम्याऽन्यथा याम्याइव- नतिः । तात्कालिकचन्द्रविक्षेपावनत्यो र्दि गैक्ये योगो दिग्मेदे वियोगः स्फुट विक्षेपः । तेन स्थितिमर्दे भदले. (१) भर कवि