पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिपसिद्धान्तसंग्रहे छन्दः पादौ शब्दशाम्रं च वक्त्रं कल्पः पाणी ज्यौतिपं लोचने च । शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्त वेदस्यामान्य हुरेतानि पड़वा ॥ ७ ॥ वेदस्य चक्षु. किल शाख मेतत् प्रधानताऽङ्गेषु ततोऽर्थजाता । + २ अङ्गैर्युतोऽन्यैः परिपूर्णमूर्त्ति- ' अक्षुर्विहीनः पुरुषो न किंचित् ॥ ८ ॥ ऋतुक्रियायें श्रुतयः प्रवृत्ताः कालाथयास्ते क्रतो निरक्ताः | शाखादमुभात् किल कालबोधों वेदाङ्गमुख्यत्वमितः प्रसिम् ॥ ८ ॥ अध्येतव्यं ब्राह्मणैरेव तस्मा- उज्योतिः शाखं पुण्य मे तद्र हस्यम् । एतद्बुद्ध्या सम्यगाप्नोति यस्मा दर्थं धर्मं मोजमग्रयं यशच ॥ १० ॥ सवा ज्योतिथकं . खत्रयवेदागखाद्विशशिवर्णैः १७०६४००००। शवभ्रमणे चिप्त्वा मेपादिगता ग्रहा: कमलभुवा ॥ ११ ॥