पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धत्रसिष्टसिदान्तः । पश्चिम दिग्गतिवायु- प्रवह निबट्टे भपक्षरे शीघ्रम् । भ्रमति सखचरे सत्यपि खेटा गतितः प्रयान्ति पूर्वदिशम् ॥ १२ ॥ सृट्यादौ मधुशुक्ल प्रतिपदि भानुर्ग्रहाश्च मेषादौ । मेपादिगा युगादी खेटाश्चातोऽन्यथा च मृदुपाताः ॥१३॥ दशगुवंचरोच्चारकालः प्राणोऽभिधीयते । तरपट्कैरच मुलं पट्या नाडोषट्याऽऽर्चनं दिनम् ॥ १४ ॥ " तत्त्त्रिंशता भवेन्मांसः सावनोऽदयैस्तथा । राशिसंक्रमणात् सौरो दर्शान्तश्चान्द्रमासकः ॥ १५ ॥ भानोर्मुदिनं मर्चलोकनम् | या चान्द्रो मास: पितृदिनं कृप्याटम्यर्घतो भवेत् ॥ १६ ॥ मकरादिराशिपट्क- मुद्रगयनं कर्क टादिगं याम्यम् | · M राशिद्दयार्क भोगात् पट् स्वृतः शैशिरादयः क्रमशः ॥ १७ ॥ युगमानं सहस्रना नखरामाधयः समाः ४३२... | तद्दशांग - ४३२००० ऋतुर्धा च चढ़ये कसंगुः ॥ १८ ॥ AY