पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ क्रमात् कृतयुगादीनां धर्मपादव्यवस्थया । खचतुष्कायमाद्रयङ्ग

खाम्नयो ३०६७२०००० मनुसंमितिः ॥ ११ ॥

कृत प्रमाणस्तस्यान्ते सन्धिः प्रोक्तो जलसवः । 'ससन्धिमनवः कल्पे चतुर्दश भवन्ति हि ॥ २० ॥ तदिनं ब्रह्मणः प्रोक्तं : ●रात्रिरेवती तथा ४३३००००००० । , परमायुः शतं तस्य : तयाऽऽहोरात्र संख्यया ३११०४०००००००००० ॥ २१ ॥ तस्यार्धमार्गतमन्त्र कल्पे पटक मनूनां विघनो युगानाम् । युगादिमादाय १७१८०० सहखनिना युगाट सूर्याः १२८४०० सहिताः समाः स्युः ॥२२॥ खत्रयाष्टरसखाम्श्विसप्तगो L 3 ज्योति पसिद्धान्तसंप्रदे $ भूमयो- १६७२०६८०००ऽब्द निचयाः खकल्पतः । खनथाव्धिरसखाद्रिभू-१७०६४••• नितास्तऽग्रतो गतयुताः खटितः ॥ २३ ॥ युगे भानुञ्जशकाणां भगवा युगसं मिताः ४३२०००