पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवमिष्टसिद्धान्तः | जीवार्किकुनशीघ्राणां .* त एष ४३२०.०० प्राचि यायिमांम् ॥ २४ ॥ इन्दोस्तर्कामरच्यच- सप्त सप्तशरस्तथा ५७७५३३३६. कुणख यमरामाष्ट • रसनन्दय माविनः २२२६८३२ ॥ २ ! बुधशीघ्रस्य पूर्ण.. खाद्विरामाङ्तीयदाः १७८३७०६०। सहस्प ते वियवाड "यमवेदावय: ३६४२२० ॥ २६ ॥ शुकशोधस्य तर्फाट्रि- - रामदांर्भुजखादयः ७०२२३७६२ शनैवरस्य नागाइ-.:. भरतर्फयुगेन्दवः .१४६५८ ॥ २०॥ मांजोशख रामाभ- यमसर्माष्टसागराः ४८८२.३ । चन्द्रमातस्य नागाम्नि .. उदया भाना-' नः २२२२६८॥२८ भूमिसालासरा: । ५