पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वृद्धवसिष्टसिदान्त | गुरुदया गजाभ्राङ्गा- 4 ग्न्चद्रष्टै काष्टवासराः१५८१८ इयत्ताध्यतैकदोबणा- | द्विदिनानि सितद्रुतेः १५७५२,१५४५२ । मन्दोदया: खुपडूभानु- गोनखाष्टदिनानि च १५८२०८१५६६० ॥३५॥ घनाद्गगोऽब्धिमेघाट- दिनानीन्दुमदया: १५८१७४६६१७ | मातोदया युगाङ्काचा. चाभ्रखाव्यष्टवासरा: १५८२९०५५८४ ॥ ३६॥ भोदयाः खोदयैरुना भगणा वा भवन्ति ते । मोदया: १५८२२३७८२८खोदयैर्भक्ताः खाहोरात्रं दिनादिकम् ॥ ३७ ॥ नचत्राणामहोरात्रं घटोपष्टिमितं सदा | भगषा भूदिने - १५७७६१७८५८र्भताः, प्राग्गतिः प्रत्यहं भवेत् ॥ ३८ ॥ अनचन्द्रभा +1 मा ५३४३३३ भवन्तिावा |