पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिषसिद्धान्तसंग्रहे दिनीकताः खतिथयो भूदिनोनास्तिविक्षयाः २५०८३१५२ ॥ ३८ ॥ चन्द्रार्कमा सविवरादधिमासा भवन्ति वा १५८३३६ । एते सहखगुणिता कल्पे स्युर्भगणादिका ॥ ४० ॥ सप्ताटरामा ३८० युगपूर्ण माहत्रः २०४ कल्पे गजाङ्गाम्नि-३६८ मिता. सुखाड़काट | शराम्नित्राचा ५३५ नवल. ३६ क्रमात् सूर्यादिका मागूगतिमन्द पर्ययाः ॥ ११ ॥ भौमादिकानामथ प्रातपर्ययाः कल्पे प्रकल्यान्तु विलोमगामिन | काश्विनो-२१४६८ युगा४िारिधि मानो - १७४ अन्यम्वना ८० ३ऽश्विषा ६६२|| विकलाना कला पट्या ततृपथ्या भाग उच्यते । तविंगता भवेद्राशिर्भगणो द्वादशैन ते ॥ ४२ ॥ सृष्टितोऽव्दनिचय ममाहतो भास्करै- १२ मधुमितादिमासकैः । संयुतो हिरधिमास १५८३३२६ मंगुणः सर्यमास ५१८४••••वितामयुतः ॥ १४ ॥ से खराम-३• सुविता दिनान्यिता डिलिपिचय २५०८२२५० देता विभाजिता ।