पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यौतिपासान्तसंग्रहे युगणाल्लवं एथग्यम५ गुण ३ नम्। सैकं १ घुसदा ७ भक्त माससमाधीश्वरावर्कात् ॥ ५० ॥ खचरा मध्यभुत्या लङ्कायामार्धरात्रकालीनाः । देशान्तरेण हीना. निनदेशीया भवन्ति सहिता वा ॥ ५१ ॥ घोडशशत - १६०० योजनको भूकर्णी दिग्नवर्गतो मूलम् ५०६० । परिधिर्निरचदेशे लम्बगुणविभज्या-हृतः सष्ट ॥ ५२ ॥ चहयादिता भू. लेकायमकोटिसिद्धरोमाख्याः | पुर्यश्चतम् एताः प्रागपरे व्यक्षसंज्ञके हते ॥ ५३ ॥ . ते च सौम्ययाम्ये लङ्का कात्री कुमध्य रेखाखये | सगरथ वाल्मो- ज्जयनिक रुक्षेत्र मेरुसंस्थानाः ॥ ५४॥ · तद्देशान्तरयोजन- गुणिता गरायः वकीयपरिषिताः !!