पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृद्धवसिष्ठसिदान्तः । 4 लब्धकला दिख मृणं खचरे परपूर्वके च रेखातः ॥ ५५ ॥ गणितागतादनन्तर- मिन्दोरुम्मोलनं तद्रा प्राच्याम् । स्यामं स्वकीयमेव पश्चादय वा कुमध्यवबादौ ॥ ५६ ॥ ग्गणितागतनाडी- विवरेण हतं स्फुटं भुवः परिधिम् | या ६० विभजेल्लो योजनसंघोऽथ वा निमीलनतः ॥ ५७ ॥ गुरुगतराशिसमूहात् षष्टिहृताच्छेषकेण विजयाद्याः । तडागा यमरशुचिताः पञ्चविभक्तातभुक्तमासादि ॥ ५८ ॥ प्रभाकरस्योगमनात् पुरे स्या- वारप्रवृत्तिर्दशकन्धरस्य । चरार्ध देशान्तरनाडीकाभि- रुर्ध्वं तथाऽघोऽप्यपरत्र तस्मात् ॥ ५६ ॥ वारप्रर्घटिका दिनेशात् काला व्यहोरापतयः क्रमेय | सार्धेन जाडीद्वितयेन पठ