पृष्ठम्:ज्यौतिषसिद्धान्तसंग्रहः (पितामहसिद्धान्तः, वृद्धवसिष्ठसिद्धान्तः च).djvu/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योतिपासदान्त संग्रहे अपरार्धस्थो यदि वा कर्पति खचरं च पश्चिमाभिमुखम् ॥ ३ ॥ एत्रमुग्दचिणयोः पाता: क्रान्त्यन्ततः स्वविक्षेपैः । तस्मिन्नेव भवलये चिपति खचरान् सुधाकरप्रमुखान् ॥ ४ ॥ खेटायचा प्राग्भगणार्ध संस्थ खेटं च याम्ये चिपतोह राजः । सौम्येऽपमान्तादपरार्धसंस्थो जशुक्रयोः शीघ्रत एव पातः ॥ ५ ॥ गति हेतवस्तु तस्मा, शलमन्दोच्चाः खचारियां गतयः | वक्राद्या अष्टविधा जायन्ते पञ्चधा ऋज्वी ॥ ६ ॥ विघन- २७ नवा-६० ६१२० रसा-६ कां१२० • कयी १२० दिगूघ्ना भवन्ति परमकलाः । मानासपमामा- यामोत्तरमः शगादपूर्वाणाम् ॥ ७ ॥ परमापमगुप लिप्ता वापखा-४५ सद्गुणत्या च ।